________________
બર
स्थानाने विप्पजहसाणे णेरइयत्ताए वा जाव देवत्ताए वा उवागच्छज्जा, मणुल्ला चउगईया चउआगईया, एवं चेव मणुस्सावि ॥सू०३१॥
छाया-पञ्चेन्द्रियतिर्यग्योनि काश्चतुर्गतिकाश्चतुरागतिकाः प्रज्ञप्ताः, तद्यथापञ्चेन्द्रियतिर्यग्योनिकाः पञ्चेन्द्रियतिर्यग्योनिकेषु उपपद्यमाना नैरयिकेभ्यो वा तिर्यग्योनिकेभ्यो वा मनुष्येभ्यो वा देवेभ्यो वा उपपधेरन् , तेषामेव खल सपञ्चेन्द्रियतिर्यग्योनिकः पञ्चन्द्रियतियग्योनिकत्वं विप्रनहत् नैरयिकतया पायावत् देवतयायोपागच्छेत् , मनुष्याश्चतुर्गतिकाश्चतुरागतिकाः एवमेव मनुष्याअपिासू०३२॥
टीका-पंचिदियतिरिक्खजोणिया' इत्यादि-सूत्रद्वय स्पष्टम् , नवरपश्चेन्द्रियाश्च ते तिर्यग्योनिकाः पञ्चेन्द्रियतिर्यग्योनिकाः, नैरयिकतया वा यावत्' इत्यत्र यावत्पदेन ' तिर्यग्योनिकतया, मनुष्यतये '-ति सङ्ग्राह्यम् ॥ मू० ३१॥
जीवाधिकाराद द्वीन्द्रियान् असमारभमाणस्य समारभमाणस्य च संयमा. संयमान् निरूपयितुं सूत्रद्वयमाह
मूलम्-वेइंदियाणं जीवा असमारभमाणस्स चउविहे संजमे कज्जइ, तं जहा-जिब्भामयाओ सोक्खाओ अववरोवित्ताभवइ१,
जिब्भामएणं दुक्खेणं असंजोगेत्ता भवइ २, फासमयाओ सोक्खाओ अवरोवेत्ता भवइ ३, फासमएणं दुक्खेणं असंजो
जीवके अधिकारको लेकर ही अप स्सूत्रकार पश्चेन्द्रिय तिर्यश्च और मनुष्योका निरूपण करने के लिये दो सूत्र कहते हैं
टीकार्थ-पंचिदिय तिरिक्खजोणिया इत्यादि' सूत्र ३१ ॥
पञ्चेन्द्रिय तिर्यञ्च-चारों गतिमें आनेवाले और चारों गतियोंसे आकर पञ्चेन्द्रियतिर्यश्वरूपसे उत्पन्न होनेवाले होते हैं-इत्यादि रूपसे इस दूधकी व्याख्या सुगम है ।। सू० ३१ ॥
જીવને અધિકાર ચાલી રહ્યો છે, તેથી હવે સૂત્રકાર પંચેન્દ્રિય તિયા અને મનુષ્યનું નિરૂપણું કરવા નિમિત્ત બે સૂત્રો કહે છે.
“पंचिंदियतिरिक्स्यजोणिया" त्या:ટીકાર્થ–પંચેન્દ્રિય તિર્યંચે ચારે ગતિમાં ગમન કરનારા હોય છે અને ચારે ગતિઓમાંથી આવીને પતિય તિર્યંચામાં ઉત્પન્ન થનારા હોય છે. આ સૂત્રની વ્યાખ્યા સુગમ હોવાથી અહીં વધુ વિવેચન કરવાની જરૂર નથી. છે સૂ. ૩૧