________________
सुधा टीका स्था०४५०४ सु०३३ नैरविकादिजीवानां क्रियानिरूपणम्
४४५
जीवाधिकारादेव सम्यग्दृष्टीनां नैरयिकादीनां जीवानां क्रिया निरूपयितुमाह
मूलम् - सम्मद्दिट्टियार्ण रइयाणं चत्तारि किरियाओ, पण्णत्ताओ, लं जहा- आरंभिया १, परिग्गहिया २, मायावत्तिया ३. अपञ्चकखाणाकिरिया ४ |
सम्मद्दिष्ट्रियाणमसुरकुमाराणं चत्तारि किरियाओं पण्णत्ताओ, तं जहा एवं चेत्र, एवं विगलिंदियवजं जाव वेमाणियाणं ॥सू०३३॥
छाया - संम्यग्दृष्टीनां नैरयिकाणां चतस्रः क्रियाः प्रज्ञप्ताः, तद्यथा - आरमिकी १, पारिग्रहिकी २, मायाप्रत्ययिकी ३, अप्रत्याख्यानक्रियाः ४ |
3
सम्यग्दृष्टीनामसुर कुमाराणां चतस्रः क्रियाः प्रज्ञप्ताः, तद्यथा- एवमेव एवं विकलेन्द्रियवर्ज यावत् वैमानिकानाम् ॥ ०३३ ॥
टीका - " सम्मद्दिट्टिया णं " - सम्यग्दृष्टीनां नैरयिकाणां नारकाणां जीवानां चतस्रोऽनुपदं वक्ष्यमाणाः क्रियाः प्रज्ञप्ताः, मिध्यात्वक्रियाया विरहात्, तद्यथाआरम्भिकी, पारिग्रहिकी, मायाप्रत्ययिकी, अप्रत्याख्यानक्रिया ४: ।
प्रकार के असंयमका पात्र होता है । इस कथनका सारांश ऐसा है कि दो इन्द्रिय जीवके स्पर्शन और रसना ये दोहो इन्द्रियां होती हैं - उनकी इन दो इन्द्रियोंको किसी भी तरहसे कष्ट न पहुँचे ऐसी प्रवृत्ति करनेवाला और उन दो इन्द्रियोंको आरामही पहुंचे ऐसी प्रवृत्ति करनेवाला जीव चार प्रकार के संयमका और उनके प्रतिकूल प्रवृत्ति करनेवाला जीव चार प्रकार के असंयमका पात्र होता है । सू० ३२ ।।
}
arah अधिकारको लेकरही अब सूत्रकार सम्यग्दृष्टि नैरचिक जीवों की क्रियाका निरूपण करते हैं
-
અસયમી ગણાય છે. આ કથનના ભાવાર્થ આ પ્રમાણે છે-ટ્વીન્દ્રિય જીવાને જીલ અને સ્પર્શે ન્દ્રિય, આ છે ઇન્દ્રિયા જ હાય છે. તેમની આ એ ઇન્દ્રિયાને કાઈ પણ પ્રકારે કષ્ટ ન પહેાંચે અને તેમને આરામ જ મળે એવી પ્રવૃત્તિ કરનાર જીવને ચાર પ્રકારના સયમને પાત્ર ‘ ગણ્યા છે અને એમને પ્રતિકૂળ થઈ પડે એવી પ્રવૃત્તિ કરનાર જીવને ચાર પ્રકારના અસયને પાત્ર કહ્યો છે. સૂ, ૩૨
જીવતા અધિકાર ચાલુ હાવાથી હવે સૂત્રકાર સમ્યગ્દૃષ્ટિ નૈરયિક જીવૅાની छियानुं निश्चयु अरे छे. " सम्मदिट्ठियाणं नेरइयाणं " त्याह