________________
४३५
सुंघाटीका स्था०४ उ०४ सू०२९ जीवस्वरूपनिरूपणम्
" अहवा चउनिहा सजीवा ” इत्यादि--अथवा सर्वजीवाश्चतुर्विधाः प्राप्ताः, तद्यथा-चक्षुर्दर्शनिनः-चतुरिन्द्रियादयः १, तथा-अचक्षुर्दर्शनिनः-स्पर्शनादिदर्शनवन्तः एफेन्द्रियादयः २, तथा-अवधिदर्श निनः-शकेन्द्रादयः ३, तथाकेवलदर्शनिनः-ऋषभादयः ।। ____ अहवा चउन्विहा सन्मजीवा ' इत्यादि-स्पष्टम् , नवर-समताः-पञ्चमहाव्रतधारिण:-सर्वविरताः १, तथा-असंयता:-अविरताः २, तथा-संयतासंयता:संयतायतेऽसंयतास्तथा देशविरताः ३, तथा-नो संयता नो असंयताः सर्वविरताविरत-देशविरतभिन्नाः सिद्धाः ४॥ मू० २९ ।। 'पूर्व जीवाः उक्ताः तदधिकाराज्जीवान्तर्गतपुरुषविशेषानिरूपयितुंचतुःसूत्री माह। मूलम्---वत्तारि पुरिसजाया पण्णत्ता, तं जहा--नित्ते णाममेगे मित्ते १, भिन्ते णासंमेगे आमित्ते २, अमिते णामलेगे मिले ३, असित्ते णाममेगे अमिते ४। (१) ____ " अहवा चउबिहा सव्वजीवा " अश्या इस तरहसे भी सर्व जीव चार प्रकारके कहे गये हैं जैसे-चक्षुर्दर्शनवाले-चौहन्द्रियादिक जीव १ तथा अचक्षुर्दर्शनवाले जीव-स्पर्शन आदि दर्शनवाले एकेन्द्रियादिक जीव २ अवधि दर्शनचाले शक्रेन्द्रादि जीव ३ और केवल दर्शनवाले ऋषभ भगवान आदि ४ । __ " अहवा चउविवहा सधजीवा" इत्यादि अथवा सर्व जीव चार प्रकारके कहे गये हैं जैसे-संयन-पश्च महाप्रतधारी-सर्व विरतिघाले जीव १ तथा-असंयन जीव-अविरतजीव २ संयतासंयत जीव-देशविरतिवाले जीव ३ और नो संयत नो असंयत जीव सर्वविरत अविरत देशविरत इनले भिन्न सिद्ध जीव ॥ खू० २९ ।।
“अहवा च उबिहा सव्वजीवा" अथवा समस्त वाना मा प्रभारी पर या२ प्र४२ ५४ छ-(१) यक्षुश नव-यतुरिन्द्रिय माwिal. (२) અચક્ષુદર્શનવાળા જી-સ્પર્શેન્દ્રિય આદિથી યુક્ત પણ ચક્ષુદર્શનથી રહિત એવા એકેન્દ્રિયાદિક . (૩) અવધિદર્શનવાળા શબ્દ આદિ છે અને કેવલદર્શનવાળા ઋષભ ભગવાન આદિ
" अहवा चउबिहा सव्वजीवा" अथ समस्त जवान। म प्रभारी ચાર પ્રકાર પણ પડે છે–સંત-પંચ મહાવ્રતધારી સર્વ વિરતિવાળા જ (૨) અસંયત છે એટલે કે અવિરત જી, (૩) સંયતાસંયત છે એટલે કે ઉપરના ત્રણ પ્રકારોથી ભિન્ન એવા સિદ્ધ છે. જે સૂ. ૨૯ છે