SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ४३५ सुंघाटीका स्था०४ उ०४ सू०२९ जीवस्वरूपनिरूपणम् " अहवा चउनिहा सजीवा ” इत्यादि--अथवा सर्वजीवाश्चतुर्विधाः प्राप्ताः, तद्यथा-चक्षुर्दर्शनिनः-चतुरिन्द्रियादयः १, तथा-अचक्षुर्दर्शनिनः-स्पर्शनादिदर्शनवन्तः एफेन्द्रियादयः २, तथा-अवधिदर्श निनः-शकेन्द्रादयः ३, तथाकेवलदर्शनिनः-ऋषभादयः ।। ____ अहवा चउन्विहा सन्मजीवा ' इत्यादि-स्पष्टम् , नवर-समताः-पञ्चमहाव्रतधारिण:-सर्वविरताः १, तथा-असंयता:-अविरताः २, तथा-संयतासंयता:संयतायतेऽसंयतास्तथा देशविरताः ३, तथा-नो संयता नो असंयताः सर्वविरताविरत-देशविरतभिन्नाः सिद्धाः ४॥ मू० २९ ।। 'पूर्व जीवाः उक्ताः तदधिकाराज्जीवान्तर्गतपुरुषविशेषानिरूपयितुंचतुःसूत्री माह। मूलम्---वत्तारि पुरिसजाया पण्णत्ता, तं जहा--नित्ते णाममेगे मित्ते १, भिन्ते णासंमेगे आमित्ते २, अमिते णामलेगे मिले ३, असित्ते णाममेगे अमिते ४। (१) ____ " अहवा चउबिहा सव्वजीवा " अश्या इस तरहसे भी सर्व जीव चार प्रकारके कहे गये हैं जैसे-चक्षुर्दर्शनवाले-चौहन्द्रियादिक जीव १ तथा अचक्षुर्दर्शनवाले जीव-स्पर्शन आदि दर्शनवाले एकेन्द्रियादिक जीव २ अवधि दर्शनचाले शक्रेन्द्रादि जीव ३ और केवल दर्शनवाले ऋषभ भगवान आदि ४ । __ " अहवा चउविवहा सधजीवा" इत्यादि अथवा सर्व जीव चार प्रकारके कहे गये हैं जैसे-संयन-पश्च महाप्रतधारी-सर्व विरतिघाले जीव १ तथा-असंयन जीव-अविरतजीव २ संयतासंयत जीव-देशविरतिवाले जीव ३ और नो संयत नो असंयत जीव सर्वविरत अविरत देशविरत इनले भिन्न सिद्ध जीव ॥ खू० २९ ।। “अहवा च उबिहा सव्वजीवा" अथवा समस्त वाना मा प्रभारी पर या२ प्र४२ ५४ छ-(१) यक्षुश नव-यतुरिन्द्रिय माwिal. (२) અચક્ષુદર્શનવાળા જી-સ્પર્શેન્દ્રિય આદિથી યુક્ત પણ ચક્ષુદર્શનથી રહિત એવા એકેન્દ્રિયાદિક . (૩) અવધિદર્શનવાળા શબ્દ આદિ છે અને કેવલદર્શનવાળા ઋષભ ભગવાન આદિ " अहवा चउबिहा सव्वजीवा" अथ समस्त जवान। म प्रभारी ચાર પ્રકાર પણ પડે છે–સંત-પંચ મહાવ્રતધારી સર્વ વિરતિવાળા જ (૨) અસંયત છે એટલે કે અવિરત જી, (૩) સંયતાસંયત છે એટલે કે ઉપરના ત્રણ પ્રકારોથી ભિન્ન એવા સિદ્ધ છે. જે સૂ. ૨૯ છે
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy