________________
सुधा टीका स्था०४ उ०४ सू०२९ जीवस्वरूपनिरूपणम्
४३३
अथवा - चतुर्विधाः सर्वजीवाः प्रज्ञप्ताः, तद्यथा - स्त्रीवेदकाः १, पुरुषवेदकाः २, नपुंसकवेदकाः ३, अवेदकाः ४ |
अथवा - चतुर्विधाः सर्वजीवाः प्रज्ञप्ताः, तद्यथा चक्षुर्दर्शनिनः १, अचक्षुर्द - शनिः २, अवधिदर्शनिनः ३, केवलदर्शननः ४ |
अथवा - चतुर्विधाः सर्वजीवाः प्रज्ञप्ताः, तद्यथा - संयताः १, असंयताः २, संयतासंयताः ३, नो संयता नो असंयताः ४ ॥ सू० २९ ॥
टीका - " चउव्विहा संसारसमावन्नगा जीवा " इत्यादि
संसारसमापन्नकाः - संसरणं संसारः - भवाद्भवान्तरगमनं चतुर्विधगतिभ्रमणमित्यर्थः, तं समापन्नाः= प्राप्ताः संसारसमापन्नास्ता एव तथा, जीवाः चतुर्विधाः मज्ञप्ताः, तद्यथा - नैरविका:- नारकाः १, तिर्यग्योनिका :- तिर्यग्योनिभवाः २, मनुष्याः ३, तथा देवाः ४ | इमे चत्वारः स्व स्वकर्मचक्र परिवर्तिता निरयादि भ्रमणसमापन्ना भवन्ति ।
"
सजीवा " इत्यादि - सर्वजीवाः सर्वे च ते जीवाः सर्वजीवाः = सकलपाणिनः चतुर्विधा प्रज्ञप्ताः, तद्यथा - मनोयोगिनः - मनो योगसम्पन्नाः सम
उक्त चतुर्विध मतिवाले जीवही होते हैं अतः अब सूत्रकार जीवों की निरूपणा करते हैं-' चव्विहा संसारमावनगा ' इत्यादि सूत्र २९ ॥ टीकार्थ - एक भवसेद्वितीय भवमें गमन करना-नरक तिर्यञ्च आदि प्वार प्रकारको गतियों में भ्रमण करना इसका नाम संसार है । इस संसाररूप स्थानको प्राप्त हुए जो जीव हैं वे संसारसमापनक जीव हैं, ये संसार समापनक जीव संसारी जीव चार प्रकारके कहे गये हैं जैसे-तैरयिक १ तिर्यग्योनिक २ मनुष्य ३ और देव ४ ये सब संसारी जीव अपने २ कर्मरूपी चक्रसे घुमाये गये नरकादि भवको प्राप्त करते हैं
" चविवहा सव्वजीवा " इत्यादि - समस्त जीव चार प्रकारके
ઉપર્યુક્ત ચાર મતિના સદ્ભાવ છવામાં જ હાય છે, તેથી હવે સૂત્રકાર वन अपारेछे " चउव्हिा संसारसमावन्नग । " त्याहिટીકાથ–એક ભવમાંથી ખીજા ભવમાં ગમન કરવું-નરક, તિર્યંચ આદિ ચાર પ્રકારની ગતિએમાં ભ્રમણુ કરવું તેનુ' નામ સ'સાર છે. તે સ’સાર રૂપ સ્થાનને જે જીવે એ પ્રાપ્ત કર્યુ છે તે જીવાને સસાર સમાપન્નક જીવા અથવા સ‘સારી लवडे छे. ते ससारी कोनां यार प्रहार छे - (१) नैरयि४, (२) तिर्यग्योनिः (3) मनुष्य, अने (४) देव या समस्त सौंसारी को चोतપેાતાના કર્માં રૂપી ચક્ર વડે ભમાવતાં ભમાવતાં નિરયાદિ ભવેામાં ઉત્પન્ન થાય છે
" चउन्विद्दा सव्वजीवा " त्याहि- समस्त कवना नीचे प्रमाये यार अठार पडे छे—(१) मनोयोगी मनोयोगवाणा समनस् अवो, (२) बाज्योगी
ल - ५५