________________
स्थानागसूत्रे विपुलतमाऽक्षीणानाधा च भवति साऽखिलपदार्थविपयतयाऽतिशयितवहुस्वादक्षयत्वादगाधत्वाच सागरोदकसमाना कथ्यत इति चतुर्थी ।४। ॥ मू० २८ ॥ पूर्व मतिरुक्ता, तद्वन्तो जीवा एव भवन्तीति जीवान्निरूपयितुमाह
मूलम्-चडबिहा संसारसमावन्नगा जीवा पण्णत्ता, तं जहा-णेरइया १, तिरिक्खजोणिया २, मणुस्सा ३, देवा ४॥
चउचिहा सव्वजीवा पण्णत्ता, तं जहा मणजोगी १, वइजोगी २, कायजोगी ३, अजोगी ।
अहवा--बउबिहा सघजीवा पण्णत्ता, तं जहा- इत्थिवेयगा १, पुरिसवेयगा २, णपुंसगवेषगा ३, अवेयगा । ___ अहवा--चउबिहा सबजीवा पण्णत्ता, तं जहा- चक्खुदंसणी १, अचखुदंसणी २, ओहिदंसणी ३, केवलदसणी ४॥
अहवा--चउब्विहा सव्वजीवा एण्णत्ता, तं जहा--संजया १, असंजया २, संजयासंजया ३, णो संजया णो असंजया ४॥ ॥ सू० २९ ॥
छाया-चतुर्विधाः संसारसमापनका जीवाः प्रज्ञप्ताः, तद्यथा-नैरयिकाः १, तिर्यग्योनिकाः २, मनुष्याः ३, देवाः ।।
चतुर्विधाः सर्वजीवाः प्रज्ञप्ताः, तद्यया-मनोयोगिनः १, वाग्योगिनः २, काययोगिनः ३, अयोगिनः ।। ऐसी मति होती है यह समस्त पदार्थों में अवगाहिनी होती है, उन्हे जाननेवाली होती है । अक्षीण और अगाध होती है इस तरह अखिल पदार्थों को विषय करनेवाली होनेसे अनेक अतिशयोंवाली होनेसे अक्षय एवं अगाध होने से ऐसी बुद्धि को लागरोदक समान कहा गयाहै।सूत्र२८॥ છે, તેમને જણનારી હોય છે, વિપુલતી હોય છે, અક્ષણ અને અગાધ હેય છે, આ રીતે અનેક પદાર્થોને બંધ કરાવનારી તે બુદ્ધિ અનેક અતિશવાળી, અક્ષય અને અગાધ હોવાથી એવી બુદ્ધિને સાગરોદક સમાન કહી છે. એ સૃ. ૨૮