________________
খালাম छाया-चतुर्विधा बुद्धिः प्रज्ञप्ताः, तद्यया-औत्पत्तिकी१, वैनयिकी२, कामिका३, पारिणामिकी ।
चतुर्विधा मतिः प्रज्ञप्ता, तद्यथा-अवग्रहमतिः १, ईहामतिः २, अवायमतिः ३, धारणामतिः ४॥ ___अधवा-चतुर्विधा मतिः प्रज्ञप्ता, तद्यथा-अरञ्जरोदकसमाना १, विदरोदकसमाना २, सरउदकसमाना ३, सागरोदकसमाना ४। ॥ २८॥
टीका-" च उबिहा बुद्धी” इत्यादि-बुद्धिश्चतुर्विधा प्रज्ञप्ता, तद्यथाऔत्पत्तिकी-उत्पत्तिरेव प्रयोजनमस्या इत्यौत्पत्तिकी, ननु क्षयोपशमो बुद्धयुत्पत्ति प्रति कारणं भवतीति स हेतुरस्या इति क्षयोपशमिक्यपि वक्तुमुचिता, कथं न सोक्तेति चेच्छृणु नहि औत्पत्तिकीमेवबुद्धि प्रति क्षयोपशमो हेतुः, अपि तु सर्वबुद्धिः प्रत्ययं प्रधानो हेतुरिति क्षयोपशमकारणाविवक्षयोत्पत्तिमात्रप्रयोजनं विव
कहा गया यह संघ सर्वज्ञके वचनसे भेजी (स्फीत-निर्मल) हुई बुद्धिवाला होता है। अतः अब सूत्रकार बुद्धि की विवेचना करते हैं
'चउविवहा बुद्धी पण्णत्ता' इत्यादि सूत्र २८ ॥
टीकार्थ-बुद्धि चार प्रकार की होती है जैसी-औत्पत्तिकी वैनयिकी कामिक्ता ३ और पारिणामिकी ४ इनमें जिस बुद्धिका प्रयोजन उत्पत्तिही होती है, वह औलत्तिकी बुद्धि है, इस औत्पत्ति की बुद्धि में ज्ञाना वरणीय कार्यका विशिष्ट क्षयोपशम होता है।
शका-क्षयोपशम बुद्धिकी उत्पत्तिके प्रति कारण होता है, तो फिर यही क्षयोपशम है हेतु जिससा, ऐसी क्षायोपशमिकी बुद्धि उसे चमों महीं कही है ?
ઉપર્યુક્ત સંઘ સર્વજ્ઞના વચનથી વિશુદ્ધ બુદ્ધિવાળે થાય છે. તેથી वे सूत्रा२ मुद्धिनु नि३५९ ४२ छ. " चउबिहा बुद्धी पण्णत्ता" त्याह
Atथ-मुद्धिन नीये प्रमाणे या२ ५४२ ४ छ-(१) मोत्पातिी , (२) वैतविधी, (3) भि, भने (४) पारिभि. २ मुद्धिन प्रयो। यत्तिर હોય છે, તે બુદ્ધિને ઔત્પાતિકી બુદ્ધિ કહે છે. આ ઔત્પાતિકી બુદ્ધિમાં જ્ઞાનાવરણીય કર્મને વિશિષ્ટ ક્ષપશમ થતું હોય છે.
શંકા–જે ઔત્પત્તિકી બુદ્ધિની ઉત્પત્તિનું કારણ પશમ હેય, તે તેને ક્ષાપશમિકી બુદ્ધિ કેમ કહી નથી ? જેનું કારણ શોપશમ હોય એવી બુદ્ધિને ઔત્પત્તિકી શા માટે કહી છે?