________________
सुंधा टीका स्था०४ ७०४ सू० २८ धनुर्विधवुद्धिस्वरूपनिरूपणम् ४२१
" श्रद्धालुतां श्राति पदार्थचिन्तनाद्
धनानि पात्रेषु वपत्यनारतम् । किरत्यपुण्यानि मुसाधुसेवना -
दथापि तं श्रावकमाहु रञ्जसा ॥ १॥” इति, ३, एवं श्राविका अपि ४। ॥ सु० २७ ॥
पूर्व सञ्चः उक्तः, स च सर्वज्ञवचनसंस्कृतया बुद्धया युज्यत इति बुद्धिं विवेक्तुमाह
मूलम्-चउव्विहा बुद्धी पण्णत्ता, तं जहा-उप्पत्तिया १, वेणयिया २, कम्मिया ३, पारिणामिया ४॥
चउन्विहा मई पण्णत्ता, तं जहा-उग्गहराई १, ईहामई २, अवायमई ३, धारणामई ।
अहवा-चउठिवहा लई पण्णत्ता, तं जहा--अरंजरोदगसमाणा १, वियरोदगलमाणा २, सरोदगलमाणा ३, सागरोदशः समाणा ४। ॥ सू० २८ ॥ लो ही कहा है-"श्रद्धालुतांश्राति पदार्थचिन्ननात्" इत्यादि जिनेन्द्रदेव द्वारा कहे गये जीवादिरूप तत्त्वोंका चिन्तवन करनेसे जो अपने में उनके स्वरूपके प्रति श्रद्धालुको पचता है-अर्थात् जिनेन्द्रदेव द्वारा कथित तत्वोंका जो श्रद्धान करता है, उन पर दृढ आस्था-विश्वास रखता है पात्रोंमें निरन्तर धनका सदुपयोग करता है, निष्परिग्रही साधु की सेवाले जो पाप प्रकृतियोंको विखेरता है उसे श्रावक कहा गया है। इसी तरहका कथन " श्राविका" के संघन्धमें भी जानना चाहिये ।। सूत्र २७ ॥ ते वाश्च ते काश्च ते श्रावका." 20 ५६ ४मधारय समास ३५ छ. २१ पात नीयता सूत्र५४ द्वारा प्र४८ रीछ-" श्रद्धालुना श्राति पदार्थचिन्तनात् "त्यादि. જિનેન્દ્ર દેવ દ્વારા પ્રતિપાદિત જીવાદિ રૂપ તત્તનું જેઓ ગિન્તન કરે છે અને તેમના વચને પ્રત્યે શ્રદ્ધા રાખે છે તેના પર દઢ આસ્થા ( વિશ્વાસ) રાખે છે અને સુપાત્રને દાન આપીને પિતાના ધનને નિરંતર સદુપયોગ કરે છે, અને નિષ્પરિગ્રહી સાધુઓની સેવા દ્વારા જેઓ પોતાની પાપપ્રકૃતિઓને વિખેરતા રહે છે, તેમને શ્રાવક કહે છે. આ પ્રકારનું કથન શ્રાવિકા (वर्ष पर सभा. ॥ सू. २७ ।।