________________
सुघाटीका स्था०४ उ०४ सू०२७ चतुर्विधसङ्घ स्वरूपनिरूपणम्
छाया-चतुर्विधः सङ्घः प्रज्ञप्तः, तद्यथा-श्रमणाः १, श्रमण्यः २, श्रावकाः ३, श्राविकाः ४।। मू० २७ ॥ ____टीका-" चउबिहे संघे " इत्यादि- सङ्घा गुणरत्नपात्रभूतजीवसमूहः, चतुर्विधः प्रज्ञप्तः, तद्यथा-श्रमणाः-श्राम्यन्ति-तपस्यन्तीति श्रमणाः, यहा-- 'समणा' इत्यस्य ' समनस' इतिच्छाया, तदर्थश्चायम्-सह मनसा-शोभनेन निदानपरिणामलक्षणपापरहितेन च चेतसा वर्तन्त इति समनसः, यद्वा-समानंसर्वेषु स्वपरजनादिषु तुल्यं मनो येषां ते समनसः । अथवा सं-समतया शत्रुमित्रादिषु अणन्ति-प्रवर्तन्त इति समणाः । एवं ' समणीओ' श्रमण्यः २, तथाश्रावकाः-शण्वन्ति जिनवचनमिति श्रावक :, उक्तं च
चतुर्विध निरूपित इस कर्मका स्वरूप सामेही ज्ञात हो सकता है अतः अब सूप्रकार सङ्घको निरूपणा करते हैं___ 'चविहे संघे पण्णत्ते' इत्यादि मूत्र २७ ॥
टीकार्थ-संघ चार प्रकार का कहा गयाहै जैसे-श्रमण१ श्रमशीर श्रावक ३ और श्राविका ४ गुणरूपका पात्रभूत जो जीवका समूह है वह सच है, इनमें "श्राम्यन्ति इति श्रमणाः "जो विविध प्रकार के तपोंका आचरण करते हैं वे श्रमण हैं अथवा-"समणा" इसकी संस्कृत छाया " समनसः" ऐसी जब होती है तब इसका अर्थ ऐसा होता है शोभन मनसे निदानपरिणामरूप पापले रहित चिन्ताले जो युक्त होते हैं, वे "समनसः" हैं अथवा-स्वपर जनादिरूप समस्त जनों जिनका मन तुल्य होता है, वे "समनसः" हैं अथवा-"सं अणन्ति इति समभा" शत्रु मित्र आदिकोंमें जो समान रूपसे प्रवृत्ति करते हैं वे लमण हैं।
આ ચારે પ્રકારના કર્મોનું સ્વરૂપ સંઘમાં જ જાણી શકાય છે. તેથી હવે सूत्रा२ सपना स्व३५नु नि३५] ४२ छ." चउबिहे सधे पण्णते "त्याह
Aथ-स या प्रश्न हो छ-(१) श्रम (साधु), (२) श्रम (सावी) (૩) શ્રાવક અને (૪) શ્રાવિકા ગુણને પાત્ર એવા છે જે સમૂહ છે તેનું नाम स छ. श्रमान। म नीय प्रभारी छे-“श्राम्यन्ति इति श्रमणाः" । જેમાં વિવિધ પ્રકારની તપશ્ચર્યા કરે છે તેમને શ્રમણ કહે છે. અથવા " समणा" मा पहनी स२४1 छाया " समनसः " मा म.ने, तो तेना અર્થ આ પ્રમાણે થાય છે-શોભન મનથી-નિદાન પરિણામ રૂ૫ પાપથી રહિત ચિત્તવાળા જીવને “સમસ” કહે છે–અથવા સ્વજને અને અન્ય લેકે प्रत्ये समा१ रामना२ भासन समनस ४ छे. मथा “सं अणन्ति