________________
सुंबा टीका स्था०४३०४०२८ चतुविधबुद्धिनिरूपणम्
अणुमा उदित साहिया वयविवागपरिणामा | यिनिस्सेय सफलवई बुद्धी पारिणामिया नाम । ४॥ छाया - " अनुमानहेतुदृष्टान्तसाधिका क्योविपाकपरिणामा । हितनिःश्रेयसफलवती बुद्धिः पारिणामिकी नाम ॥ १ ॥ इति । यथा-अभयकुमारादीनामिति १ |
3
४२७
॥ इति बुद्धिसूत्रम् ॥
पूर्व बुद्धिरुक्ता सा च मतिविशेष इति मर्ति निरूपयितुमाह" चा मई " इत्यादि -- मतिः - मननं, सा चतुविधा प्रज्ञप्ता, तद्यथाअवग्रहमतिः- अवग्रहः = सामान्यार्थस्याशेष विशेष निरपेक्षस्यानिर्देश्यस्य रूपमभृतेः पारिणामिकी बुद्धि है । यह बुद्धि अभ्युदयरूप या निःश्रेयस (मोक्ष) रूप फल से सुशोभित होती है, सोही कहा है- "अणुमा उदित" इत्यादि । अनुमानसे हेतु से एवं दृष्टान्त से अपने अभीष्ट अर्थको सिद्ध करलेनेवाली और धीरे २ जैसे २ वय बढती जाती है, उसके अनुसार प्राप्त विशेष अनुभववाली एवं आत्महितकी साधना में जोड़नेवाली जो बुद्धि होती है वह पारिणामिकी बुद्धि है । यह अभयकुमार आदिकोंके थी उक्त यह वुद्धि मतिविशेषरूप होती है इसलिये अब सूत्रकार उस मतिका निरूपण करते हैं-" चउव्हिा सई " इत्यादि - मनन करनेका नाम मति है, यह मति चार प्रकारकी होती है जैसे- अवग्रहमति १ ईहामति २ अवाघमति ३ और धारणामति ४ जिस ज्ञानसे समस्त તેને પરિણામિકી બુદ્ધિ કહે છે. તે ખુદ્ધિ અભ્યુદય રૂપ અથવા નિઃશ્રેયચ (मोक्ष) ३५ इसथी विभूषित होय छेउ छे -
"C
अणुमाण छेउ ति " त्याहि--अनुमान द्वारा, हेतु द्वारा, मने દેષ્ટાન્ત દ્વારા અભીષ્ટ અને સિદ્ધ કરનારી અને ધીરે ધીરે ઉમરની વૃદ્ધિ સાથે પિરપકવ અનુભવથી પુષ્ટ થયેલી એવી, આમહિતના સાધનામાં પ્રવૃત્ત કરનારી જે બુદ્ધિ હોય છે, તેને પરિણામિકી બુદ્ધિ કહે છે. આ પ્રકારની બુદ્ધિના સદ્ભાવ અભયકુમાર વગેરેમાં હતા. ઉપર્યુક્ત બુદ્ધિ મતવિશેષ રૂપ હોય છે,
તેથી હવે સૂત્રકાર મતિનુ
निपथ रे छे. " चउत्रिहा मई ” त्याहि
"
✓
મનન કરવું તેનું નામ મતિ છે. તે મતિના નીચે પ્રમાણે ચાર પ્રાર उद्या ४– (१) अवथड भति, (२) धडा भर्ति, (3) अवाय भति भने (४) ધારણા તિ. જે જ્ઞાન વડે સમસ્ત પ્રકારના વિશેષાની અપેક્ષાથી રહિત એટલે
14