________________
स्थानागसूत्रे वागे,१, सुभे णाममेगे असुभविवागे २, असुभे णाममेगे सुभचित्रागे ३, असुभे णाममेगे असुभविवागे ४ (२) चउविहे कम्मे पण्णते, तं जहा-पगडिकम्मे १, ठिइकम्से २, अणुभावकम्मे ३, पएलकल्मे ४। (३)॥ सू० २६ ॥
छाया-चतुर्विधं कम प्रज्ञप्तम् , तद्यथा-शुभं नामैकं शुभं १, शुभं नामैकमशुभम् २, अशुभं नाम शुभम् ३, अशुभं नामैकमशुभम् ४। (१)
चतुर्विध कर्म प्राप्तम् , तद्यथा-शुभं नामैकं शुभविपाकं १, शुभं नामैकमशुभविपाकम् २, अशुभं नासैकं शुभविपाकम् ३, अशुभ नामैक्रमशुभविपाकम् ४(२)
चतुर्विधं कर्म प्रज्ञसम् , तद्यथा-प्रकृतिकर्म १, स्थितिकर्म २, अनुभात्रकर्म ३, प्रदेशकर्म ४। (३) ।। सू० २७ ॥
टीका-" चउबिहे कम्मे " इत्यादि-क्रियते-अनुष्ठीयते आत्मना इति कर्म-ज्ञानावरणीयादि, तच्चतुर्विध प्रज्ञप्तम्, तद्यथा-एक-किश्चित् कर्म शुभ-पुण्य प्रकृतिस्पं भवति तदेव पुनः शुभ-कल्याणकारक भवति शुआनुवन्धित्वात् ,
इन कहे गये उपलगौंको सहनेले काँका विनाश होता है। अब सूत्रकार कर्म विशेषोंकी निरूपणा करते हैं
'चउबिहे कम्मे पण्णत्ते' इत्यादि सूत्र २६ ॥ टीकार्य-कर्म चार प्रकारके कहे गयेह जैसे-शुभ शुभ१ शुभ अशुभ२ अशुभ शुभ ३ और अशुभ अशुभ ४ आत्माके द्वारा जो किया जाता है बह कर्म है ऐसा वह कर्म ज्ञानाबरणीयादि रूप होताहै । इस ज्ञानावरणीयादिमें कोई कर्म ऐला होताहै जो पुण्य प्रकृतिरूप होता है, और शुभ कल्याणका करानेवाला होता है १। ऐसा पह कर्म शुभानुवन्धी होता है और इसीसे वह जीवोंके कल्याणका कारक होता है जैसे
ઉપર્યુંકત ઉપસર્ગોને સહન કરવાથી કમેને ક્ષય થાય છે, તેથી હવે सूत्रा२ ४ विशेषानु नि३५ ४२ छ-"चउबिहे कम्मे पण्णत्ते "त्याह
A - या२ रन हi छ-(१) शुभ-शुम, (२) शुभ-अशुभ, (3) ખશુભ-શુભ, અને (૪) અશુભ-અશુભ. આત્મા દ્વારા જે કરવામાં આવે છે તેનું નામ કમ છે. એવાં તે કર્મ જ્ઞાનાવરણીય આદિ રૂપ હોય છે. તે જ્ઞાનાવરણીય આદિમાં કઈ કર્મ એવું હોય છે કે જે પુણ્ય પ્રકૃતિરૂપ હોય છે અને શુભ (કલ્યાણકારક) હોય છે. એવું તે કર્મ શુભાનુબન્ધી હોય છે, અને તેથી જ તે છોના કલ્યાણનું કારણ બને છે. જેમકે ભરતાદિનું કર્મ તેમના