________________
सुंधा टीका स्था०४ उ०४ सू०२५ उपसर्गस्वरूपनिरूपणम्
fo७ मानुषा उपसर्गाश्चतुर्विधाः प्रज्ञप्ताः तद्यथा हासाः १, प्राद्वेषाः २, वैमर्शाः ३, कुशीलप्रतिसेवनका ४॥
तिर्यग्योनिका उपसर्गाचतुर्विधाः प्रज्ञप्ता, तद्यथा-मायाः १, प्रांद्वेषाः २, आहारहेतुकाः ३, अपत्यलयनसंरक्षणकाः ४। ___आत्मसंचेतनीया उपसर्गाश्चतुर्विधाः प्रज्ञप्ता, तद्यथा-पट्टनकाः १, प्रपतनकाः २, स्तम्भनकाः ३, श्लेषणकाः ४॥ सू० २५ ॥ ____टीका-" चउबिहा उवसग्गा" इत्यादि--उपसर्जनानि-उपसगाःयद्वा-उपसृज्यते-धर्मात् प्रच्याव्यते जीव एभिरित्युपसर्गाः=उपद्रवविशेपाः, ते चं कर्तृभेदाचतुर्विधाः प्रज्ञप्ताः, आह च" उसज्जणसुत्रसग्गो जेग जो य उर्वसिज्जए जम्हा ।
सो दिनमणुय-तेरिच्छ आयसंवेयणाभेभो ॥१॥ छाया-उपसर्जनमुपसर्गः येन यतश्वोपसृज्यते यस्मात् ।
स दिव्य-मानुज-तैरश्वा-ऽऽत्म संवेदनाभेद ॥ १ ॥ इति, तद्यथा-दिव्याः-देवसम्बन्धिनः १, तथा-मानुषा:-मनुष्यसम्बन्धिनः २, __ 'चउविहां उवसग्गा पण्णत्ता' इत्यादि सूत्र २५ ॥ टीकार्थ-उपसर्ग चार प्रकारके कहे गयेहैं जैसे-दिव्य १ मानुष २ तिर्यग्योनिक ३ और आत्मसंचेतनीय ४ जीव जिनके द्वारा श्रुतचारित्ररूप धर्मसे चलायमान कर दिया जाताहै, वे उपसर्ग हैं। ये उपसर्ग उपद्रवविशेषरूप होते हैं, यहां कर्त्ताके भेदसे इन्हें चार प्रकारका कहा गया है उक्तं च-"उवसज्जणमुवसग्गो" इत्यादि-इसका अर्थ स्पेष्ट है। जो उपसर्ग देवों द्वारा किया जाता है वह दिव्य उपसर्ग है १ मनुष्यों द्वारा जो उपसर्ग किया जाता है वह मानुष उपसर्ग है २ जो उपसर्ग तिर्यञ्च जीवों द्वारा किया जाता है वह तिर्यश्च संबन्धी उपसर्ग
" चउम्विहा उवसग्गा पण्णत्ता" त्यादि। साथ-५ना यार २ छ-(१) हिय-
हेत, (२) भानुषी-मनुष्यकृत, (३) तिय व्यानिश (तियय कृत) (४) मात्भ संयतनीय (१कृत) જીવ જેના દ્વારા શ્રત ચારિત્ર રૂપ ધર્મમાંથી ચલાયમાન કરાય છે તેને ઉપસગ ઉપદ્રવ વિશેષ રૂપ હોય છે. અહીં ર્તાના ભેદની અપેક્ષાએ તેમના ચાર १२ ४ा छ. उधु पय छ है-" " उत्रसज्जणमुत्रसगो" त्याहि तना અર્થ સ્પષ્ટ છે. જે ઉપસર્ગ દેવના દ્વારા કરવામાં આવે છે, તેને દિવ્ય ઉપ સગ કહે છે. જે ઉપસર્ગ મનુષ્યો દ્વારા કરવામાં આવે છે તેને માનુષી