________________
३७८
स्थानाङ्गसचे तथा--मत्या-भयवात श्रवण-भयङ्करदर्शनादिजनितया बुद्धया ३, तथा-तदर्थोपयोगेन-इहलोकादिभयरूपार्थविचारेण ४, इति (३) ।
. " चउहि ठाणेहि मेहुणसना" इत्यादि--चतुर्भिक्ष्यमाणैः स्थानमधुनसंज्ञा समुत्पद्य ने, तत्रया-चितमांसशोणिततया-चिते-उपचि ते वृद्धि प्राप्ते मांस. शोणिते यस्य स चितमांसगोणितस्तस्य भावश्चितमांसशोणितता तया १, तथामोहनीयस्य कर्मण उदयेन २, तथा-मन्या पैथुनकथाश्रवणादिजनितबुद्धथा ३, तथा-तदर्थोपयोगेन-मैथुनरूपार्थचिन्तनेन ४, (४)। ___ " चउहि ठाणेहिं परिग्गहसन्ना" इत्यादि-चतुर्विक्ष्यमाणैः स्थान परिग्रहसंज्ञा समुत्पद्यते, तद्यथा-अविमुक्ततया-पदार्थसङ्ग्रहादवियुकानया परिग्रहितेत्यर्थः १, तथा-लोभवेदनीयस्य कर्मण उदयेन २, तथा-मत्या-मचेतनादि परिग्रहदर्शनादिजनितबुद्धया ३, तथा तदर्थोपयोगेन-परिग्रह रूपार्थानुचिन्तनेन ४ इति (५) ।। सू० २० ॥ बुद्धिसे भयसंज्ञा उत्पन्न होती है ३ और इहलोकादि सम्बन्धी भयरूप अथके विचारसे भयसंज्ञा उत्पन्न होती है ४ (३)
मैथुन संज्ञा इन चार कारणोंसे उत्पन्न होती है-शरीर में मांस और शोणित खूनकी वृद्धि होनेसे मैथुन संज्ञा उत्पन्न होती है १ मोहनीयकर्मके उदयसे मैथुनसंज्ञा उत्पन्न होती है २। मैथुनकी कथा श्रवण से जनित बुद्धि से मैथुनसंज्ञा उत्पन्न होती है । और मैथुनरूप अर्थके चिन्तवनसे मैथुन संज्ञा उत्पन्न होती है ४ (४) ।
तथा-इन चार कारणोंसे परिग्रह संज्ञा उत्पन्न होती है जैसे पदार्थो के संग्रह करनेसे तत्पर रहने से रातदिन पदार्थों का संग्रह करते रहनेसे १ लोभ वेदनीय कर्मके उदयसे सचेतन परिग्रहके देखने आदिसे जनित દેખવાથી ભયસ જ્ઞા ઉત્પન્ન થાય છે. (૪) આલેક આદિ વિષયક ભયરૂપ અર્થને વિચાર કરવાથી ભયસંજ્ઞા ઉત્પન્ન થાય છે. | ૩ |
નીચેના ચાર કારથી મિથુન સંજ્ઞા ઉત્પન્ન થાય છે–(૧) શરીરમાં भांस भने २४तनी वृद्धि थवाथी, (२) मोहनीय भन। यथी, (3) भैथुन વિષયક કથા શ્રવણ કરવાથી અને (૪) મિથુન રૂપ અર્થનું ચિત્તવન કર્યા કરવાથી મિથુન સંજ્ઞા ઉત્પન્ન થાય છે. | ૪ |
આ ચાર કારણોને લીધે પરિડ સંજ્ઞા ઉત્પન્ન થાય છે–(૧) પદાર્થોને સંગ્રહ કરવામાં લીન રહેવાથી, રાતદિન પદાર્થોને સંગ્રહ કર્યા કરવાથી, (૨) લભ વેદનીય કર્મના ઉદયથી, (૩) સચેતન પરિગ્રહને દેખવાને લીધે જનિત