________________
सुधा टीका स्था०४ उ०४ सू०२१ स्क्रामवरूपनिरूपणम्
३७९ • पूर्व संज्ञा प्रोक्ता, सा च शब्दादिकामविषया भवन्तीति कामान् निरूपयितुमाह
मूलम्-घउबिहा कामा पण्णत्ता, तं जहा-सिंगारा १, कल्लुणों २ बीभच्छा ३, रोद्दा ४ सिंगारा कामा देवाणं, कलुणा कामा मणुयाणं, बीभच्छा कामा तिरिक्खजोणियाणं, रोदा कामां णेरइयाणं ॥ सू० २१ ॥
' छाया-चतुर्विधाः कामाः प्रज्ञप्ताः, तद्यथा-शृङ्गाराः १, करुणाः २, चीभत्साः ३, रौद्राः ४। शृङ्गाराः कामा देवानाम् १, करुणाः कामा मनुनानाम्२, . वीमत्साः कामास्तिर्यग्योनिकानाम् ३, रौद्राः कामा नैरयिकाणाम् ४ ॥ २१ ॥
टीका--" चउबिहा कामा" इत्यादि--कामा:-काम्यन्तेऽभिलष्यन्त इति कामा:-शब्दादयश्चतुर्विधाः-चतुष्पकाराः प्रज्ञप्ताः, तद्यथा शृङ्गाराः १, करुणाः २, वीभत्साः ३, रौद्राः ४ इति, तत्र-शङ्गाराः कामा देवानां भवन्ति, ऐकान्तिका. ऽत्यन्तमनोज्ञत्वेन प्रकृष्टरतिरसाश्रयत्वादिति, यतः शङ्गारो रतिरूपो भवति, यदाहघुद्धिसे और परिग्रहरूप अर्थक बार २ चिन्तवनसे परिग्रह संज्ञा उत्पन्न होती है ४ (५) ।। सू० २०॥
कथित ये संज्ञाएँ शब्दादिरूप काम विषयवाली होती हैं, अत: अब सूत्रकार कामोंका निरूपण करते हैं-" चविहा कामा पण्णत्ता" इत्यादि सूत्र २१ ॥
टीकार्थ-काम चार प्रकार के कहे गयेहै-जैसे शृङ्गार १ करुणार बीभत्स ३ और रौद्र ४ जो चाहना अभिलाषाके विषय होते हैं वे काम हैं। वे काम शब्दादिरूप होते हैं। ये शब्दादिरूप काम-जो शृभार आदिके सेदसे चार प्रकारके कहे गये हैं, सो शृङ्गाररूप काम, देवोंको होते हैं, क्योंकि મતિથી અને (૪) પરિચડ રૂ૫ અર્થનું વારંવાર ચિન્તવન કર્યા કરવાથી परियड सज्ञा उत्पन्न थाय छे. ॥ सू. २० ॥
ઉપર્યુક્ત સંજ્ઞાઓ શબ્દાદિ રૂપ કામ વિષયવાળી હોય છે, તેથી હવે सू३२ आमा (विषये) तुं नि३५९ ४२ छे. "चउबिहा कामा पण्णत्ता" त्याह
साथ-म या२ प्रश्न छ-(१) श्रृं॥२, (२) ४२११, (3) भीमस અને (૪) રૌદ્ર ચાહના (અભિલાષા) ના વિષય રૂપ જે હોય છે તેમને “કામ” કહે છે. તે કામ શબ્દાદિ રૂપ હોય છે તેને શૃંગાર આદિ જે ચાર પ્રકાર કહ્યા છે તેનું સ્પષ્ટીકરણ નીચે પ્રમાણે છે-ગાર રૂપ કામને સદ્ભાવ