________________
स्थानाने 'चत्तारि कुंभा इत्यादि-पुनः कुम्माश्चत्वारः प्रज्ञप्ताः, तद्यथा-एकः कश्चित् कुम्भः पू“जलादिना भृत सन् पियार्थः-पियशब्दस्य भावधाननिर्देशत्वाप्रियत्वमर्थः, तेन मियत्वार्थः-प्रीत्यर्थो भवति स्वर्णादिमयत्वपूर्णत्वसारसम्पन्न त्वादिति प्रथमः । १ । तथा-एकः पूर्णाऽपिम्पूर्णः सन्नपदल:-कुत्सितमृत्ति कादिद्रव्यनिर्मितः, यद्वा-अवदल. अबदल्यते-विर्दीर्यत इत्यवदल:-स्वल्प पक्वतया सोऽसारो भवतीति द्वितीयः २ । तथा-एकस्तुच्छः कुम्भः प्रियार्थ:प्रीत्यर्थो भवति कनकादिमयत्वेन सारस्वादिति तृतीयः ।३। तथा-एक स्तुच्छोऽपि अपदलो भवतीति चतुर्थः । ४ ।
" एवामेव चत्तारिपुरिसजाया " इत्यादि-एवमेव-कुम्भवदेव पुरुषजातानि चत्वारि प्रज्ञप्तानि, तयथा-एक:-कश्चित् पुरुषो धनश्रुतादिभिः पूर्णः सन्
पुनश्च-" बत्तारि कुंभा" इत्यादि-कुंभ चार प्रकार के होते हैं जैसे-कोई एक कुम्भ ऐसा होता है जो पूर्ण होता है जलादिसे भरा होता है और प्रियार्थ होता है यहां प्रिय शब्द भावप्रधान निर्देशवाला है इसलिये वह प्रियत्वार्थ स्वर्णादिमय होनेसे और सारसंपन्न होनेसे प्रीति के लिये होता है १ कोई एक कुंभ ऐसा होता है जो पूर्ण हुआ भी अपदल होता है-खराध मिट्टी आदिका बना हुआ होता है यहाअबदल होता है-स्वल्प पका हुआ होनेसे असार होता है २ कोई एक कुम्भ ऐसा होता है जो तुच्छ होता हुआ भी प्रियार्थ प्रीत्यर्थ होता है क्योंकि ऐसा घट सुवर्ण आदिका बना होनेसे सारवाला होता है ३ तथा कोई एक घट ऐसा होताहै जो तुच्छ होताहै और अबदल होता है। __" एवामेव चत्तारि पुरिसजाया" इत्यादि-इसी तरहसे पुरुषजात
___चत्तारि कुभा " त्याह-मना ! प्रभारे यार ४५२ ५५ ५ છે–(૧) કોઈ એક કુંભ પૂર્ણ (જલાદિથી ભરેલો) હોય છે અને પ્રિયાઈ (પ્રીતિજનક) હોય છે, એટલે કે સુવર્ણ આદિથી નિર્મિત લેવાથી અને સારસંપન્ન હોવાથી પ્રિય લાગે તે હોય છે. અહીં “પ્રિય” શબ્દ ભાવપ્રધાન નિદેશવાળો છે. (૨) કેઈ એક કુંભ પૂર્ણ હોવા છતાં પણ અ૫દલ હોય છે–ખરાબ માટી આદિમાંથી બનેલું હોય છે, અથવા અવદલ હોય છે એટલે કે પૂરેપૂરે પાકેલ નહીં હોવાથી અસાર હોય છે (૩) કેઈ એક કુંભ પૂર્ણ નહીં હોવાને કારણે તુચ્છ હોય છે, પણ સુવર્ણ આદિને બનાવેલ હેવાને કારણે સારયુક્ત હોવાથી પ્રીતિજનક હેય છે. (૪) કેઈ એક કુંભ તુચ્છ પણ હોય છે અને અપહલ અથવા અવદલ પણ હેય છે.
" एषामेव पत्तारि पुरिमजाया " याह- प्रभारी पुरुषोना ५५