________________
सुधा टीको स्था०४ उ०४ सू०२३ तरकस्वरूपनिरूपणम् त्तानः पश्चाद् गम्भीरोदधिः-गम्भीरोदधिप्रदेशो भवति तरङ्गागमनेनागाधत्वात, इति द्वितीयः । २। ___तथा-एकः पूर्वं गम्भीरः पश्चात् तरङ्गापसरणेन उत्तानोदधिः-उत्तानोदधि प्रदेशो भवतीति तृतीयः । तथा-एकः, पूर्व गम्भीरः पश्चाद् गम्भीरोदधिःगम्भीरोदधिप्रदेशः सदाऽगाधत्वादिति चतुर्थः ४ । ५। एवं पुरुषदान्तिकोऽपि योजनीयः।६। दृष्टान्तदाष्र्टान्तिकमूत्रद्वयं सुगमम् । ८। ॥ सू० २२ ॥ . पूर्वमुदधय उक्ताः, सम्प्रति तत्तरकान्निरूपयितुं सूत्रचतुष्टयमाह- .
मूलम् चत्तारि तरगा पण्णत्ता, तं जहा-समुदं तरामीतेगे समुदं तरइ १, समुइंतरामीतेगे गोप्पयं तरइ २, गोप्पयं तरामीतेगे समुदं तरइ ३, गोप्पयं तरामीतेगे गोप्पयं तरइ ४॥ (१) एवामेव चत्तारि पुरिसजाया पण्णत्ता तं जहा-समुदं तरामीतेगे समुदं तरइ ४। (२)। - चत्तारि तरगा पण्णत्ता, तं जहा--समुदं तरित्ता णाममेगे समुद्दे विसीयइ १ समुदं त्तरित्ता णाममेगे गोप्पए विसीयइ २, गोप्पयं तरित्ता णाममेगे समुद्दे विसीयइ ३, गोप्पयंतरित्ता होता है और पीछे से वह तरझोंके अपसरणसे उत्तानोदधि प्रदेशवाला होता है । और एक उदधि ऐसा होता है जो पहिले गम्भीर होता है
और पीछे भी अगाध होनेसे गम्भीरोदधि प्रदेशवाला होता है । इसी तरहसे पुरुष दार्टान्तिक सूत्र भी समझ लेना चाहिये ये दृष्टान्त दाटी. न्तिक सूत्रद्वय सुगम है । सू०२२॥ એક સમુદ્ર એ હોય છે કે જે ગંભીર હોય છે પણ ત્યારબાદ તેમાંથી તરોનું અપસરણ થવાને કારણે ઉત્તાનેદધિ પ્રદેશવાળ બની જાય છે. (ઈ. કેઈ સમુદ્ર એ હોય છે કે જે પહેલાં પણ ગંભીર હોય છે અને પછી પણ અગાધ જ રહેવાને કારણે ગભીરેદધિ પ્રદેશવાળા રહે છે. એ જ પ્રમાણે દાસ્કૃતિક પુરુષના ચાર પ્રકારે પણ સમજી લેવા. આ બને સૂત્ર સુગમ હેવાથી વધુ સ્પષ્ટીકરણ કર્યું નથી. આ સૂ૦ ૨૨ ,