________________
'३८८
स्थानाले णाममेगे गोप्पए विसीयइ ४। (३)। एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा--समुदं तरित्ता णाममेगे समुद्दे विसीयइ ४(४) ॥ सू० २३ ॥
छाया-चत्वारस्तरकाः प्रज्ञप्ताः, तद्यथा-समुद्र तरामीत्येकः समुद्र तरति १, समुद्रं तरामीत्येको गोष्पदं तरति २, गोप्पदं नरामीत्येकः समुद्र तरति ३ गोष्पदं तरामीन्येको गोष्पदं तरनि ४। (१) । एवमेव चत्वारि पुरुपजातानि प्रज्ञप्तानि तद्यथा-समुद्रं तरामीत्येकः समुद्रं तरति ४। (२)।
चत्वारस्तरकाः प्रज्ञप्ताः, तद्यथा-समुद्रं तरीत्वा नामकः समुद्र विपीदति १, समुद्रं तरीत्वा नामैको गोष्पदे विपीदति २. गोष्पदं तरीत्वा नामकः समुद्रे विपीदति ३, गोपदं तरीत्वा नामैको गोपदे विपीदति । (३)। एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि, तद्यथा-समुद्रं तरीत्वा नामैकः समुद्रे विपीदति ४ (४) ॥ मू० २३ ॥ ____टीका-चत्तारि तरगा" इत्यादि-तरका:-तरन्तीति तरास्त एव तरकाः ते चत्वारः प्रज्ञप्ताः, तद्यथा-एक:-कश्चित् तरकः तरणशीलः समुद्र तरामीति कृत्वा समुद्रं तरति १, एकः कश्चित्तरकः समुद्रं तरामीति कृत्वा तत्तरणासमों गोष्पदं-गोखुरपरिमितजलयुक्तं जलाशयं तरति २, एकः कश्चित्तरकः गोप्पदं तरामीति निश्चित्य सामर्थ्यवाहुल्यात् पश्चात् समुद्रं तरति ३, एकः कश्चिद्
अघ सूत्रकार इनके तरणशीलोंका निरूपण करनेके लिये सूत्र चतुष्टयका कथन करते हैं'-चत्तारि तरगा पण्णत्ता इत्यादि सूत्र २३ ॥ टीकार्थ-तरक-तैरनेवाले चार प्रकारके होते हैं-जैसे-एक तरक ऐसा होता है जो " मैं समुद्र में तैरूं" ऐसा विचार करके समुद्रमें तैरता है ? एक तरक ऐसा होता है जो-"में समुद्र में तैरूं" इस प्रकार विचार करके गोब्पदा तैरता है २ एक तरक ऐसा होता है जो " में गोष्पदमें तैरूं" ऐसा विचार करके समुद्रमें तैरता है ३ एक तरक ऐसा होता है जो “ मैं गोष्पदमें तैरूं" ऐसा विचार करके गोष्पदमेंही तैरता है ४
હવે સૂત્રકાર તે સમુદ્રને તરી જવને પ્રયત્ન કરનાર તરવૈયાઓનું - यार सूत्र द्वारा नि३५य ४२ छ. " चत्तारि तरगा पण्णत्ता " त्याहટીકાતરકના (તરવૈયાઓના) નીચે પ્રમાણે ચાર પ્રકાર કહ્યા છે– (૧) કોઈ '४ त२४ " ई समुद्रभा तरीश," मे विया२ ४ीने समुद्रमा तरे छे. “કોઈ એક તરક એ વિચાર કરે છે કે “હું સમુદ્રમાં તરીશ, ધારે છે” પણ તે ગોષ્પદમાં તરે છે. (૩) કઈ તરવૈયે “હું ગેપદમાં તરીશ” આ પ્રકા