________________
स्थानांग छाया-चतस्रः संज्ञाः प्रज्ञताः, तद्यथा-आहारसंज्ञा १, भयसंज्ञा २, मैथुन संज्ञा ३, परिग्रहसंज्ञा ४। (१)
चतुभिः स्थानराहारसंज्ञा रामुत्पद्यते, तद्यथा-अवमकोष्ठकतया १, सुधावेद नीयस्य कर्मण उदयेन २, मत्या ३, तदर्थोपयोगेन ४, (२)
चतुर्भिः स्यानर्भयसंज्ञा समुत्पद्यते, तद्यथा-हीनसत्त्वतया १ भयवेदनीयस्य फर्मण उदयन २ मत्या ३ तदर्थोपयोगेन ४ (३)।
चतुर्भिः स्थानमथुनसंज्ञा समुत्पद्यते, तद्यथा-चितमांसनोणिततया १, मोहनीयस्य कर्मण उदयेन २ मत्या ३ तथर्थोपयोगेन ४ (४)।
चतुभि स्यानैः परिग्रहसंज्ञा समुत्पद्यते, तद्यथा-अविमुक्ततया १, लोभवेदनीयस्य वार्मण उदयेन २ मत्ला ३ तदर्थोपयोगेन ४ ।। मू० २० ॥
टीका-' चत्तारि सन्नाभो" इत्यादि-संज्ञानानि संनाः-चेष्टा:-अभिलापा इति यावत् , ता असातवेदनीयमोहनीयकर्मोद गजन्यविकारयुक्ताः सत्य आहारादि संज्ञात्वं लभन्ते, इति ताश्चतस्त्रः प्रज्ञप्ताः, तद्यथा-आहारसंज्ञा-आहारा. मिलापः १, भयसंज्ञा-मयमोहनीयजन्यो जीवपरिणामः२, मैथुनसंज्ञा-वेदोदयजनितो मैथुनाभिलापः३, परिग्रहसंज्ञा-चारित्रमोहोदयजनितःपरिग्रहाभिलापः४!इति(१)
उक्त प्रव्रज्या संज्ञाके वासे इस प्रकार विचित्रतादाली होती है इसलिये अघ सूत्रकार संज्ञाका निरूपण करनेके लिये पंचसूत्री कहते हैं
'चत्तारि सन्नाओ पण्णत्ताओ' इत्यादि मूत्र २० ॥ टीकार्थ-संज्ञाएँ चार प्रकारको कही गईहें जैसे-आहार संज्ञा१ भय संज्ञा २ मैथुन संज्ञा ३ और परिग्रह संज्ञा ४ चेष्टा अभिलापा-इसका नाम संज्ञा है, यह जब असानावेदनीय मोहनीय कर्मके उद्यसे जन्य विकार युक्त हो जाती है तय आहारादि संज्ञापनेको प्राप्त करती है, इनमें आहारकी अभिलापारूप आहार संज्ञा होतीहै । भय मोहनीय जन्य जो
ઉપર્યુક્ત પ્રવજ્યા સંજ્ઞાને અધીન થઈને આ પ્રકારની વિચિત્રતાવાળી થાય છે, તેથી હવે સૂત્રકાર સંજ્ઞાનું નિરૂપણ કરવા નિમિત્ત પંચસૂત્રીનું કથન ४रेछ " चत्तारि सन्नाओ पण्णत्ताओ" त्यादि
संज्ञाना नीय प्रमाणे या२ २ ४६ छ-(१) माडा२ संज्ञा, (२) ભય સત્તા, (૩) મૈથુન સંજ્ઞા અને (૪) પરિગ્રહ સંજ્ઞા ચેક અથવા અભિ લાષાને સંજ્ઞા કહે છે. તે જ્યારે અસાતા વેદનીય મે હનીય કર્મના ઉદયથી જન્ય વિકાર યુક્ત થઈ જાય છે, ત્યારે આહારાદિ સંજ્ઞા રૂપતાને પ્રાપ્ત કરે છે. આહારની અભિલાષા રૂપ સંજ્ઞાને આહાર સંજ્ઞા કહે છે. ભયમહનીય