________________
-
सुधा टीका स्था०४३०४ सू०९ मेघदृष्टान्तेन गुरुपजातनिरूपणम्
३०५ छाया-चत्वारो प्रेघाः प्राप्ताः तद्यथा-गजिता नामको नो वर्पिता १, वर्षिता नामैको नो गर्जिता २, एको गर्जिताऽपि वर्पिताऽपि ३, एको नो गर्जिता नो वर्षिता ४। (१) एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि, तद्यथा-गर्जिता नामैको नो वर्पिता ४। (२)।। ___ चत्वारो मेघाः प्रज्ञप्ताः, तद्यथा-गर्जिता नामैको नो विद्ययिता १, विद्ययिता नामको नो गर्जिता ४, (३) एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि, तद्यथागर्जिता नामैको नो विद्ययिता ४ (४)।।
चत्वारो मेघाः प्रज्ञप्ताः, तद्यथा-वर्पिता नामैको नो विद्ययिता ४। (५) एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि, तद्यथा-वर्पिता नामैको नो विद्ययिता ४, (६) |चत्वारो मेघाः प्रज्ञप्ताः, तद्यथा-कालवी नामैको नो अकालवर्षी ४। (७) एवमेव चत्वारि पुरुपजातानि प्रज्ञप्तानि, तथ्या-कालवी नामैको नो अकालवर्षी ४ (८)
चत्वारो मेघाः प्रज्ञप्ताः, तद्यथा-क्षेत्रवी नामैको नो अक्षेत्रवर्षी ४ (९) एवमेव चत्वारि पुरुषजातानि प्रज्ञसानि, तद्यथा-क्षेत्रवर्षी नामैको नो अक्षेत्रवर्षी ४। (१०)।
चत्वारो मेघाः प्रज्ञप्ताः, तद्यथा-जनयिता नामैको नो निर्मापयिता, निर्मापयिता नामैको नो जनयिता ४ (११), एवमेव चत्वारि मातापितरः प्रज्ञप्ताः, तधथा-जनयितारौ नामैको नो निर्मापयितारौ ४, (१२)। चत्वारो मेघाः प्रज्ञप्ताः, तद्यथा-देशवर्षी नामैको नो सर्ववी ४ (१३) एवमेव चत्वारो राजानः प्राप्ताः, तद्यथा-देशाधिपति नामको नो सर्वाधिपतिः ४, (१४) मु०९॥
टीका-" चत्तारि मेहा" इत्यादि-मेघाः-चत्वारः प्रज्ञप्ताः, तद्यथाएक:-कश्चिन्मेघः गणिता-गर्जनकारी भवति, किन्तु-चर्षिता-जलवर्षणकारी नो
पुरुष अधिकारको लेकरही अब सूत्रकार पुरुष विशेषोंका निरूपण करनेके लिये प्रायः दृष्टान्तसूत्र पुरस्सर ४३ पुरुष सूत्र कहते हैं
टीकार्थ-'चत्तारि मेहा एपणत्ता' इत्यादि स्त्र ९॥
मेघ चार प्रकारके कहे गये हैं-जैसे कोई एक मेघ ऐसा होता है जो गर्जना करता है पर वह जल बरसानेवाला नहीं होता है । कोई - પુરુષ અધિકાર ચાલી રહ્યો છે તેથી હવે સૂત્રકાર પુરુષ વિશેનું નિરૂપણ કરવા માટે દષ્ટાન્ત સૂત્ર સહિતના ૪૩ પુરુષ સૂત્રે કહે છે–
साथ-" चत्तारि मेहा पण्णत्ता" त्या सू ८
મેઘને નીચે પ્રમાણે ચાર પ્રકાર કહ્યા છે-(૧) કેઈ મેઘ એ હોય છે કે જે ગર્જના કરે છે પણ વરસતે નથી. (૨) કે ઈ મેઘ એ હોય છે स-३९