________________
सुधा टीका स्था०४ ६०४०१३ मत्स्यादिदृष्टान्तेन पुरुषजातनिरूपणम् ३२७
चत्तारि गोला पण्णत्ता, तं जहा-अयगोले १, तउगोले २, तंबगोले ३, सोसगगोले ४ (२६) । एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा-अयगोलसमाणे, जाव सीसगगोलसमाणे ४, (२७)।
चत्तारि गोला पण्णता, तं जहा-हिरण्णगोले १, सुवण्णगोले २, रयणगोले ३, क्यरगोले ४ (२०)। एवामेव चत्तारि पुरिसजाया पपणत्ता, तं जहा-हिरण्णगोलसमाणे जाव वइरगोलसमाणे ४। (२९)।
चत्तारि पत्ता पण्णत्ता, तं जहा--असिपत्तेय १, करपत्ते २, खुरपत्ते ३, कलंबचीरियापत्ते ४ (३०)। एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा-असिपत्तनमाणे जाव कलंबचीरियापत्तसमाणे ४ (३१) ___ चत्तारि कडा पण्णत्ता, तं जहा--सुंबकडे १, विदलकडे २, चम्मकडे ३, कंबलकडे ४ (३२)। एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा--सुबकडसमाणे जाव कंबलकडसमाणे ४ । (३३) ॥ सू० १३॥
छाया-चत्वारो मत्स्याः प्रज्ञप्ताः, तद्यथा-अनुस्रोतचारी १, प्रतीस्रोतवारी २, अन्तचारी ३, मध्यचारी ४। (२२) एवमेव चत्वारो भिक्षाकाः प्रज्ञप्ताः, तद्यथा-अनुस्रोतवारी १, प्रतिस्रोतवारी २, अन्तचारी ३, मध्यचारी ४ (२३)। ' चत्वारो गोलाः प्रज्ञप्ताः, तद्यथा-मधुसिक्थगोलः १, जतुगोलः २, दारुगोलः ३, मृत्तिकागोलः ४। ( २४ ) । एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि, तद्यथा-मधुसिक्थगोलसमानः ४ (२५)। ___ चत्वारो गोलाः प्रज्ञप्ताः, तद्यथा-अयोगोलः १, त्रपुगोलः २, ताम्रगोल: ३, सीसकगोलः ४ (२६) । एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि, तद्यथाअयोगोलसमानः यावत् सीसकगोलसमानः ४ (२७) ।