________________
३३६
स्थ । स्त्र चउचिहा खुड्डपाणा पण्णता, तं जहा--वेइंदिया १, तेईदिया २, चउरिदिया ३, संमुच्छिमपचिदियतिरिक्खजोणिया ४ ।३६ । सू० १४ ॥
छाया-चतुर्विधाश्चतुष्पदाः प्राप्ताः, तथधा-एकखुराः १, द्विखुराः २, गण्डीपदाः ३, सनखपदाः ४ (३४)।
चतुविधा पक्षिणः प्रज्ञप्ताः, तद्यथा-चर्मपक्षिणः १, लोमपक्षिणः २, समुद्गकपक्षिणः ३, वितताक्षिणः ४ (३५)।
चतुर्विधाः क्षुद्रमाणाः प्रज्ञप्ताः, तद्यथा-द्वीन्द्रियाः १, त्रीन्द्रियाः २, चतुरिन्द्रियाः ३, संमूछिमपञ्चेन्द्रियतियग्योनिकाः ४ (३६)। मू० १४ ॥
टीका-" चउचिहा चउप्पया " इत्यादि - चतुप्पदाः-चतुश्चरणाः चतु. विधाः प्रज्ञप्ताः, तद्यथा-एकखुराः-प्रत्येकपदे एक खुरो येषां ते तथा-प्रश्वादयः १, तथा-द्विखुरा:-खुरद्वयवन्तो गवादयः २, गण्डीपदा:-गण्डीस्वर्णकारादीनामधिकरणी 'घन' इति भापा प्रसिद्धा गण्डिका, तद्वत् पदानि चेपां ते तथा इस्त्यादयः ३, सनखपदाः-नखयुक्तपादवन्तः सिंहादयः ४॥ इति (३४) ।
'चउन्विहा चउप्पया पण्णत्ता' इत्यादि १४ ॥ टीकार्थ-चौपाये चार-प्रकारके कहे गयेहैं जैसे-एक खुरबाले १ दो खुरवाले २ शंडी पदवाले ३ और नखयुक्त पदाले ४ चार चरण जिनके होते हैं वे चतुष्पद कहे जाते हैं। प्रत्येक पदमें जिनके एक रखर होता है, ऐसे घोडे आदि जानवर एक खुरवाले जानवर हैं। प्रत्येक पदमें जिनके दो खुर होते हैं ऐसे वे गाय आदि जानवर दो खुरवाले जानवर हैं । घनका नाम गण्डी है घनके समान जिनको चरण होता है वे गण्डी पदवाले जानवर हैं, जैसे हाथी आदि, नखोंसे युक्त जिनके पैर होते हैं वे सनखपदवाले जानवर हैं जैसे-सिंह आदि (३४)
" चउव्विहा चप्पया पण्णत्ता" त्या-(सू १४ )
या नवरीना या२ २ ४ छ--(१) मे Nani (२) બે ખરીવાળાં, (૩) ગંડી પદવાળા (૪) નખયુક્ત પગવાળાં., ચાર પગવાળાં જાનવરને ચતુષ્પદ કહે છે. જેને પગની ખરીમાં ફાટ હોતી નથી એવા પ્રાણીઓને એક ખરીવાળાં કહે છે જેમકે ઘોડે. જે પ્રાણીના પ્રત્યેક પગની ખરીમાં ફાટ હોય છે એવાં પ્રાણીઓને બે ખરીવાળાં કહે છે, જેમકે ગાય આદિ પ્રાણુઓ (૩) હાથીના જેવી ગોળાકારની ખરીવાળાં પ્રાણુઓને ગંડીપગવાળાં કહે છે. (૪) જે પ્રાણુઓના પગ નહોર (નખ)થી યુક્ત હોય છે તે પ્રાણીઓને નખયુક્ત પગવાળાં કહે છે, જેમકે વાઘ, સિંહ વગેરે ૩૪