________________
३५५
घाटी स्था. ४ उं. ४ १८ आसुरादि चतुविधा पवसनिरूपणम् सांगोहः, सांमोहभावनाजनितः अज्ञानभावना जनित इत्यर्थ: ३, तथा - देवकिल्विषःदेवकिल्बिषभावनाजनितः, इति, इह कन्दर्पभावनाजनितपः कान्दर्षोऽपध्वंसः पञ्चम आगमोक्तोऽपि नोक्तचतुःस्थानकानुरोधात्, आग मे हि पश्च भावना आह" कंद १ देवकिव्विस २ अभियोगा ३ आसुरा ४ य संमोहा । एसा उ किलिडा पंचविहा भावणा भणिया ॥ १ ॥ छाया - कन्दर्प १ दैव किल्विषामयोग्या ३ आसुरी च साम्मोहा |
एषा संक्लिष्टा पञ्चविधा भावना भणिता ॥ १ ॥
आसां भावनानां मध्ये यः संयतो यस्यां भावनायां वर्त्तते स तद्विधेषु देवेषु गच्छन्ति चारित्रलेशमभावात् । यद्येतद्भावनायुक्तश्चारित्रहीनो भवेत्तदा तस्य देवलोकगमने भजना भवति - देवेषुत्पद्यते न वेति स भजनीयो भवति । उक्तञ्चसांमोह है ३ तथा जो अपध्वंस देवकिल्विष भावनासे जनित होता है वह दैवकिल्विष अपध्वंस है ४ । कन्दर्पभावना से जनित भी 'अपध्वंस होता है पर वह यहाँ इसलिये नहीं लिया गया है कि यहां चतुस्थानका अनुरोध है | आगसमें पांच भावनाएँ इस प्रकार से कही गई है ।
कंद देवकिoि" इत्यादि । इन भावनाओंमेंसे जिस भावना में संयत जीव वर्तमान रहता है, वह उस प्रकार के देवों में जाता है, क्योंकि उसके पास चारित्रका लेश रहता है, अतः उसके प्रभावसे वह मरकर वहां जाता है यदि इन भावनाओंसे युक्त हुआ जीव चारित्रहीन हो जाता है तो ऐसे उस जीवकी देवलोक गमनमें भजना होती है, अर्थात् . वह देवलोक में उत्पन्न होता भी है, और नहीं भी होता है कहा भी हैઅપવસ દેવકિલ્વિષ ભાવનાથી જનત હોય છે તેને દૈવકિલ્પિણ પવ'સ કહે છે. ૪ કપ ભાવનાથી જનિત અપવંસ પણ હોય છે, પણ ચાર સ્થાનના અધિકાર ચાલતા હોવાથી તેને અહી ગણાવવામાં આવેલ નથી.
'मागभभ या अारती पांथ भावनाओ। उडी घे - "कंदप्प देवकिव्विस " ઈત્યાદિ. આ ભાવનાએમાંની જે ભાવનામાં સયત જીવ વર્તમાન રહે છેજે ભાવનાથી યુક્ત રહે છે-તે પ્રકારના દેવામાં તે ઉત્ત્પન્ન થઈ જાય છે, કારણ કે તે ચારિત્રના પ્રભાવથી મરીને દેવલેાકમાં ઉત્પન્ન થઇ જાય છે. કદાચ આ ભાવનાઓથી યુક્ત થયેલા જીવ ચારિત્રહીન થઈ જાય તા આવે! જીવ દેવલાકમાં જાય પણ ખરા અને નથી પણ જતા. એટલે કે એવા જીવનું દેવલાકગમન અવશ્ય થાય છે જ એવું નથી, પણ ભજનાથી (વિકલ્પ) થાય छे, मेस संभवु अधु " सो संजओ षि सया सु" इत्याहि-भे
-