________________
...... ... स्थानास
२४२ एको निपतिता परिपूजिताऽपि च भवतीति तृतीयः ३। तथा-एको नो निपतिता नापि च परिव्रजिता भवतीति चतुर्थः । (३८) मू० १५ ॥ . पुरुषाधिकारात् पुनः पुरुषविशेषानिरूपयितुमाह
मूलम्-चत्तारि पुरिसजाया पण्णत्ता, तं जहा-णिकटे णासमेगे णिकटे, णिकटे णाममेगे अणिकटे ४ (३९)। ...
चत्तारि पुरिसजाया पण्णत्ता, तं जहा--णिकटे णाममेगे णिकट्टप्पा, णिकटे णाममेगे अणिकट्टप्पा ४ (४०.) .
चत्तारि पुरिसजाया पण्णत्ता, तं जहा:-बुहे णाममेगे बुहे १, बुहे णाममेगे अबुहे ४ (४१)
चत्वारि पुरिसजाया पण्णत्ता, तं जहा--बुहे णाममेगे बुह हियए ४ (४२)
चत्तारि पुरिसजाया पण्णत्ता, तं जहा--आयाणुकंपए णाममेगे णो पराणुकंपए ४ (४३ ) ॥ सू० १६॥
छाया-चत्वारि पुरुपजातानि प्रज्ञप्तानि, तद्यथा-निष्कृष्टो नामैको निष्कृष्टः, निष्कृष्टो नामैकोऽनिष्कृष्टः ४ (३९)। । ___ चत्वारि पुरुषजातानि प्रज्ञप्तानि, तद्यथा-निष्कृष्टो नामको निष्कृष्टात्मा, निष्कृष्टो नामैकोऽनिष्कृष्टात्मा ४ (४०)। उठता तो है, पर वह भिक्षा लाने के लिये नहीं जाता है, क्योंकि वह सूत्रार्थमें आसक्त होता है। कोई एक साधु ऐसा होता है जो शिक्षाके निमित्त जाता भी है और परिश्रमण भी करता है ३ । और कोई एक साधु ऐसा होता है जो न निपतिता होता है और न परिव्रजिता होता है (३८) ।। सूत्र १५॥ નિમિત્તે ઉઠે તે ખરે પણ ભિક્ષા લેવાને માટે જતું નથી, કારણ કેતે સ્વાર્થ માં આસક્ત હોય છે. (૩) કોઈ એક સાધુ એ હોય છે કે જે ભિક્ષાપ્રાપ્તિ માટે ઉપાશ્રયમાંથી નીકળે છે પણ ખરો અને પરિભ્રમણ પણ કરે છે. (૪) કોઈ એક સાધુ નિપતિતાં પણ હોતો નથી અને પરિજિતા પણ હોતું નથી–ભિક્ષાપ્રાપ્તિ માટે ઉપાશ્રયમાંથી નીકળતે પણ નથી અને પરિભ્રમણ પણ કરતા નથી. ૩૮ : સૂ. ૧૫