________________
३५०
-: ... .. . स्थानासत्रे चतुर्विधः संसः प्रज्ञप्तः, तद्यथा-देवो नामको देव्या सद्ध संवासं गच्छति १, देवो नामको मानुष्याः सार्धं संवासं गच्छति. २, मनुष्यो नामैको देव्या साद्ध संवासं गच्छति ३, मनुष्यो नामको मानुष्यासाई संवासं गच्छति ४, (४)।
चतुर्विधः संघासः प्रज्ञप्तः, तद्यथा-असुरो नामैकोऽसुर्या साद्धं संवासं गच्छति, असुरो नामैको राक्षस्या साई संवासं गच्छति ४, (५)। ___ चतुर्विधः संवासः मज्ञप्तः, तद्यथा-अनुरो नामैकोऽमुर्या साई संवास गच्छति, असुरो नामैको मानुष्या साद्ध संवास गच्छति ४, (६)
चतुर्विधः संवासः प्रज्ञप्तः, तद्यया-राक्षसो नामैको राक्षस्या साई संवासं गच्छति, राक्षसो नामैको मानुष्या साढे संवासं गच्छति ४ (७) ॥सू० १८॥
टीका-''चउबिहे संवासे" इत्यादि-पष्टम् , नवरं-संवसन-संवास:स्त्रिया सह सङ्गमः, 'दिव्यः'-धौः-स्वर्गः, तहासी देवोऽपि उपचाराद् धौः,
'चउबिहे संवासे पण्णत्ते इत्यादि' स्त्र १७ ॥ टीकार्थ-संवास चार प्रकारका कहा गया है जैसे-दिव्य१ आसुर राक्षस ३ एवं मानुप४ स्त्रियोंके साथ जो संगम किया जाता है उसका नाम संवास है " दिवि भवः दिव्यः" इस व्युत्पत्तिके अनुसार देवलोक होनेवाला जो संचास है वह दिव्य संचासहै । परन्तु यहां वैमानिक देव सम्बन्धी संवास लिया गयाहै "छौ" नाम देवल.ककाहै, देवलोक में रहनेवाले देव भी उपचारसे " छौ" कह दिये गयेहैं । इन देवों में जो संवास होता है, वहीं दिव्य संवास है । इस प्रकार कहनेसे नववेयक आदि विमानों में भी संवास होने की आपत्ति आ सकतीहै, परन्तु वहां संवास देवलोगोंसे आगे नववेयक आदिकोंमें नहींहै, अतः यहां दिव्य संवा
" चउविहे संवासे पण्णत्ते" त्या-(सू १७) ટીકાર્થી-પુરુષ અને સ્ત્રીના મિથુન સેવનને સંવાસ કહે છે. તેના નીચે પ્રમાણે या२ २ ४ा छ-(१) यि सवास, (२) मासु२ सास, (3) राक्षस सवास मन (४) भानुष सवास. “दिवि भवः दिव्यः " मा व्युत्पत्ति मनु:સાર સ્વર્ગમાં (દેવલોકમાં) જે સંવાસ થાય છે તેનું નામ દિવ્યસંવાસ છે माडी भानि ५ समधी सपास र ४२वाभां माया छे. “ धौ” मेटले स्व. स्वर्गमा २७।२। हेवाने ५५] मी मोपारि शत. “घो?" કહેવામાં આવેલ છે આ દેવેમાં જે મિથુન સેવન થાય છે તેને દિવ્ય સંવાસ કહે છે આ પ્રકારના કથનમાં નવઐવેચકવાસી દેવામાં પણ સંવાસ લેવાની વાત માનવાને પ્રસંગ ઉદ્દભવશે. પણ ત્યાં સંવાસને સદૂભાવ હોતે જ નથી, તેથી અહીં વૈમાનિક દેવ સંબંધી સંવાસ જ , દિવ્યસંવાસ”, ૫દ દ્વારા ગૃહીત