________________
३४०
स्थानाङ्गो संमूछिमाः-संमूर्छनजाः ते च ते पञ्चेन्द्रियाः इन्द्रियपञ्चकवन्तश्चते तिर्यग्योनिकाः-तिरश्वां योनिर्यपां ते तथा-भूताश्च ते इति सम्मूच्छिमपञ्चन्द्रियतिर्यग्योनिकाः, अत्र-पदत्रयकर्मधारयसमासो वोध्यः ४ (३६) ।। सू० १४॥ ___ अथ पुरुषविशेषानिरूपयितुं दृष्टान्तभूतान् पक्षिणो निरूपयति
__मूलम्चत्तारि पक्खी पण्णत्ता, तं जहा--णिवइत्ता णाम. मेगे जो परिवइत्ता १ परिवइत्ता णाममेगे णो निवइत्ता २, एगे निवइत्ताऽवि वरिवइ. वि ३, ऐगे णो निवइत्ता णो परिवइत्ता ४ । ३७ । एवामेव चत्तारि भिक्खागा पण्णत्ता,तं जहा-णिवइत्ता णाममेगे णो परिवइत्ता ४ । ३८। । सू० १५ ॥
छाया-चत्वारः पक्षिणः प्रज्ञप्ताः, तद्यथा-निपतिता नामैको नो परिव जितो १, परिव्रजिता नामैको नो निपत्तिता २, एको निपतिताऽपि परिव्रजिताऽपि ३, एको नो निपतिता नो परिव्रजिता ४,(३७) । एवमेव चत्वारो भिक्षाकाः प्रज्ञप्ताः, तद्यथा-निपतिता नामैको नो परिव्रजिता ४ (३८) ।। मू० १५॥
टीका-' चत्तारि पक्खी" इत्यादि-पक्षिणश्चत्वारः प्रज्ञप्ताः, तद्यथाएक: पक्षी निपतिता-नीडादवतरीता-अधः पतनशीलो भवति धृष्टत्वात् अज्ञत्वाद्वा, संमूर्च्छन जन्मसे जोउत्पन्न होते हैं वे संमृच्छिमहैं, ऐसे समूच्छिम पांच इन्द्रियोंवाले तिर्यञ्च जीवही यहां क्षुद्रप्राणियों में लिये गये हैं (३६)सूत्र १४ ____ 'चत्तारि पक्खी पण्णत्ता इत्यादि' सूत्र १५ ।। टीकार्थ-पक्षी चार प्रकारके कहे गयेहैं-जैसे-निपतितानो परिव्रजिता? परिव्रजिता नो निपतिता २ निपतिता भी और परिव्रजिता भी ३ और नो निपतिता नो परिव्रजिता ४ इनमें जो पक्षी धृष्ट होनेसे या अज्ञ होनेसे नीडसे अवतरणके स्वभाववाला होता है, अर्थात् नीचे जमीन पर गिर पडनेके स्वभाववाला होताहै, बालभाव होनेसे उड़नेके स्वभा. જે જી ઉત્પન્ન થાય છે તેમને સંમૂછિમ કહે છે એવા પંચેન્દ્રિય તિર્યંચ જીને જ અહીં ક્ષુદ્ર જી રૂપે પ્રકટ કરવામાં આવ્યા છે. ૩િ૬ સૂ. ૧૪
टीर्थ-" चत्तारि पक्खी पण्णत्ता" त्या-(सू. १४)
पक्षीन नये प्रमाणे या प्रा२ ५५ हा छ-(१) “निपतिता नो परिवजिता" २ ५क्षी पट डोपाथी मथवा भज्ञ डावाथी भाषामाथी नीय અવતરણ કરવાના સ્વભાવવાળું હોય છે એટલે કે નીચે પડી જવાના સ્વભાવવાળું હોય છે, પણ બાલ્યાવસ્થાને કારણે ઉડવાના સ્વભાવવાળું હોતું નથી