________________
૪૪
स्थानाङ्गसूत्रे
द्वितीयः २ तथा - एकोऽनिष्कृष्टः सन्नपि पुनर्निष्कृष्टो भवतीति तृतीयः ३, तथा - एकः पूर्वमपि अनिष्कृष्टः पचाद्यनिष्कृष्ट एव भवतीति चतुर्थः ४ ( ३९ ) । एतत्सूत्रोक्तार्थमेव द्रढयितुं परमेतत्सूत्रमुपन्यस्यति -
' चत्तारि पुरिसजाया ' इत्यादि - स्पष्टम्, नंवरम् - एको निष्कृष्ट :- कृश शरीरतया भवति, पुनः स कपायादिनिर्मूलनेन निष्कृष्टात्मा - निष्कृष्ट आत्मानो यस्य स तथाभूतो भवतीति प्रथमः १, एवं शेषभङ्गत्रयम् ४,
यद्वा - निष्कृष्टः - पूर्व तपसा कृशीकृतदेहो भवति स एव पश्चादपि निष्कृष्टो भवति, इति शेषं यथोक्तमेव ( ४० ) ।
गिना गया है । तथा जो कोई पुरुष अनिष्कृष्ट होतो हुआ भी कपायों पर विजय नहीं पाता हुआ भी यदि बादमें कषायों पर विजय पा लेना है तो वह तृतीय भंग में लिया गया है। तथा जो न तप करता है और न कपार्यो पर ही विजय प्राप्त करता है वह चतुर्थ भंग में लिया गया है ४ (३९) इसी की दृढताके लिये सूत्रकार यह दूसरा सूत्र कहते हैं" चत्तारि पुरिसजाया" इत्यादि पुरुष जात चार कहे गये हैं जैसे निष्कृष्ट निष्कृष्टात्मा १ निष्कृष्ट अनिकृष्टात्मा २-४ - (४०) जो कोई पुरुष तपस्या से शरीरको कृश (दुर्बल) कर देता है और कषायको बिलकुल निर्मूल कर देता है ऐसा वह प्रथम भंगमें कहा गया है। इसी प्रकार से जो पुरुष तपस्यासे कृश शरीरवाला हुआ भी कषायोंका निर्मूलन नहीं અનિષ્કૃષ્ટ (સખળ-શક્તિસ'પન્ન) હાવા છતાં પણ્ શરૂઆતમાં કષાયે પર વિજય પ્રાપ્ત કરી શકતા નથી પણ પાછળથી કષાયા પર વિજય પ્રાપ્ત કરી લે છે એવા પુરુષને “ અનિષ્કૃષ્ટ-નિષ્કૃષ્ટ ' રૂપ ત્રીજા ભાંગામાં મૂકી શકાય છે. (૪) જે પુરુષ તપ પણ કરતા નથી અને કાચાને જીતતા પણ નથી તેને ચેાથા પ્રકારમા મૂકી શકાય છે. ૩૯ા
या सूत्रनी पुष्टि निमित्ते सूत्रार मा भी सूत्र हे छे-" चत्तारि पुरिसजाया" त्याहि-नीये प्रभा पशु यार पुरुषप्रा ह्या छे- (१) निष्ठुष्ट - निष्ठुष्टात्मा, (२) निष्पृष्ठ - अनिष्टृष्टात्मा, (3) अनिष्ठुष्टात्मा - निष्ठुष्ट रमने (४) अनिष्टष्टात्मा-अनिष्ठुष्टात्मा.
સ્પષ્ટીકરણ—(૧) કાઈ એક પુરુષ એવા હાય છે કે જે તપસ્યાથી શરીરને કૃશ કરી નાખે છે અને કષાયાને બિલકુલ નિર્મૂળ કરી નાખે છે (૨) કોઇ એક પુરુષ એવે. હાય છે કે જે તપસ્યાથી શરીરને કૃશ કરી નાખવા છતાં પણ કાચાને નિર્મૂળ કરી શકતા નથી. એજ પ્રમાણે ખાકીના એ ભાંગા પણ સમજી લેવા. ર૪ન