________________
सुधा टीका स्था०४ उ ४ सू ८ क्रियावाद्यादितीथिकस्वरूपनिरूपणम् ३०३ वादी यावत् वैनयिकवादी ४॥ एवमसुरकुमाराणामपि यावत् स्तनितकुमाराणाम् । एवं विकलेन्द्रियवर्ज यावत् वैमानिकानाम् ।। म् ० ८ ॥
टीका-" णेरड्याण " इत्यादि, स्पष्टम् , नवरं-नारकादिपञ्चेन्द्रियाणां समनस्कत्वादेतानि चत्वारि अपि वादिसमवसरणानि भवति, " विकलिंदियवज्ज" इति एक द्वि त्रिचतुरिन्द्रियाणामसंक्षिपञ्चेन्द्रियाणां जीवानाममनस्कत्वा. देतानि चत्वारि न सम्भवन्तीति ।। सू० ८॥
पुरुषाधिकारात् पुरुषविशेषान्निरूपयितुं प्रायो दृष्टान्तसूत्रपुरस्सराणि त्रिचत्वारिंशतं (४३) पुरुषसूत्राण्याह___मूलम् -चत्तारि मेहा पण्णत्ता, तं जहा-गजित्ता गाममेगे णो वासित्ता १, वासित्ता णाममेगे णोगज्जित्ता, २, एगे गज्जित्ताऽवि वासित्ताऽवि ३, एगे णो गजित्ता णो वासित्ता ४। (१)। एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा-गज्जित्ता णाम मेगे णो वासित्ता ४, (२)
वादि समवसरणोंका कथन करके अब सूत्रकार उन्हें २४ दण्डकोंमें निरूपित करते हैं-"णेरड्याणं चत्तारि वादिसमोसरणा पण्णत्ता इत्यादि - नारकादि पञ्चेन्द्रियोंके क्रियावादी थावत् वैनयिकवादी आदि चार वादिसमवसरण होते है । इसी तरहसे असुरकुमारों को लेकर यावत् स्तनितकुमारोंके भी ये चार वादिसमवसरण होते हैं। तथा विकलेन्द्रिय-दो इन्द्रिय तेइन्द्रिय चौइन्द्रिय इन जीवोंको तथा एकेन्द्रियको
और असंज्ञी पञ्चेन्द्रिय जीवोंको छोड़कर यावत् वैमानिकजीवों तक येही चार वादिसमवसरण होते हैं । ये सब एकेन्द्रियादिक जीव अमनस्क (असंज्ञी) होते हैं अतः उनमें ये सम्भवित नहीं होते हैं ॥स्तू०८॥
વાદિ સમવસરણનું નિરૂપણ કરીને હવે સૂત્રકાર તેમને ૨૪ દંડકમાં नि३पित ४२ छ " णेरझ्याणं चत्तारि वादिसमोसरणा पण्णत्ता " ध्यान-सू ८
નારકાદિ પંચેન્દ્રિયના કિયાવાદીથી લઈને વનયિકવાદી પર્યન્તના ચાર વાદિસમવસરણ હોય છે એજ પ્રમાણે અસુરકુમારથી લઈને સ્તનતકુમારે પર્યન્તના પણ ચાર વાદિસમવસરણે હોય છે તથા વિકલૅન્દ્રિયો (દ્વીન્દ્રિય, ત્રીન્દ્રિય અને ચતુરિન્દ્રિય), એકેન્દ્રિ અને અસંજ્ઞી પંચેન્દ્રિય જીવ સિવાયના"વમાનિક પર્યન્તના સમસ્ત જીવોના પણું એજ ચાર સમવસરણ હોય છે. એકેન્દ્રિય, વિકલેન્દ્રિય અને અજ્ઞી પંચેન્દ્રિય જી અમનરક હોય તેથી તેમનામાં તે સંભવી શકતા નથી. પાસ ૮