________________
પરર
स्थानाशास्त्र एरण्डपर्यायः (१८)। एवमेव चत्वार आचार्याः प्रज्ञप्ताः, तद्यथा-सालो नामैकः सालपर्यायः १, सालो नामैक एरण्डपर्यायः २, एरण्डनामकः सालपर्यायः ३, एरण्डो नामैक एरण्डपर्यायः ४ (१९) चत्वारो वृक्षाः प्रज्ञप्ताः, तद्यथा-सालो नामैका सालपरिवारः ४ (२०) एवमेव चत्वार आचार्या प्रज्ञप्ताः, तद्यथा-सालो नामकः सालपरिवारः ४ (२१)!
सालद्रुममध्यकारे यथा सालो नाम भवति द्रुमराज । इति सुन्दर आचार्य सुन्दरः शिष्यो ज्ञातव्यः॥१॥ एरण्डमध्यकारे यथा सालो नाम भवति द्रुमराजः । इति सुन्दर आचायः मङ्गुलः (असुन्दरः) शिष्यो ज्ञातव्यः ।२॥ सालद्रुममध्यकारे एरण्डो नाम भवति द्रुमराजः । इति मङ्गुल आचार्यः सुन्दरः शिप्यो ज्ञातव्यः ॥ ३॥ एरण्ड मध्यकारे एरण्डो नाम भवति द्रुमराजः। इति.मङ्गुल आचार्यः मङ्गुलः शिष्यो ज्ञातव्यः ॥ ४ ॥ सू० १२ ॥
टीका- चत्तारि रुक्खा” इत्यादि-पुन क्षाश्चत्वारः प्रज्ञप्ताः, तद्यथाएको वृक्षः साल:-सालाख्यद्वक्षजातिमत्त्वात् सालो भवन् सालपर्यायः-सालगतनिविडच्छायत्वसंसेव्यत्वादि धर्मसम्पन्नो भवतीति प्रथमः । १।।
तथा-एकः सालो सवन्नपि एरण्डपर्यायः-एरण्डगताल्पच्छायत्वासेव्यत्वादिधर्मवान् भवति । इति द्वितीयः । २। तथा-एक एरण्डः सन् घनच्छायत्वादि
'चत्तारि रुक्खा पण्णत्ता' इत्यादि सूत्र १२ ॥ टीकार्थ-वृक्ष चार प्रकारके कहे गयेहैं जैसे-साल लाल पर्याय १ साल एरण्ड पर्याय २ एरण्ड साल पर्याय ३ और एरण्ड एरण्ड पर्याय ४ इनमें जो प्रथम प्रकारका वृक्षहै वह साल नामक वृक्षकी जोतिवाला होनेसे साल होता हुआ सालगत जो निबिड छाया आदि धर्म है तथा लोगोंके द्वारा आश्रय लेना आदि जो बाते हैं उनसे युक्त होता है ॥१॥ द्वितीय प्रकारका जो वृक्ष है वह साल होता हुआ भी एरण्डके जैसी पर्यायवाला होता है जैसे-एरण्ड अल्प छायावाला होता है अत
"चत्तारि रुक्खा पण्णत्ता" त्याहि-(सू १२) - वृक्ष या२ ४२ना ४ा छ-(१) सास-सासर्याय, (२) सास-२' पर्याय, (3) स-सासर्याय, (४) मे२- मे२४५र्याय. तमाथी पडसा ! ૨નું વૃક્ષ સાલ નામના વૃક્ષની જાતિનું હોય છે અને સાલવૃક્ષના ગુણોથી યુક્ત હોય છે એટલે કે ઘાડ છાયાથી યુક્ત હેવાને કારણે લોકે અને પ્રાણીઓને આશ્રય આપનારું હોય છે માટે તેને “સાલ–સાલપર્યાય, રૂપ કહ્યું છે. (૨) બીજા પ્રકારનું વૃક્ષ સાલ જાતિનું હોવા છતાં પણ એરંડાના