________________
सुधा टीका स्था०४३०४६०९ मेघदृष्टान्तेन पुरुषजातनिरूपणम् ___ "चत्तारि मेहा" इत्यादि-स्पष्टम् , नवरम् चत्वारो भगा यथा-देशवर्षी नो सर्ववर्षी १ सर्वनी नो देशवर्षी २, देशवयपि सर्ववर्ण्यपि३, नो देशवो नौ सर्ववर्षी ४। तत्राचं भङ्गाद्वयं स्पष्टमेव यस्तृतीयो भङ्गः- देशवर्ण्यपि सर्ववर्ण्यपि इत्येवरूप तस्य क्षेत्रकालात्मशब्दानाश्रित्य नव विकल्पाः भवन्ति यथा-यो विवक्षितभरतादिक्षेत्रस्य वर्षादिकालस्य चैकदेशे आत्मनोऽप्येकदेशेन वर्षति स देशवर्षी १, क्षेत्रकालयोः सर्वयोः आत्मनोऽपि सर्वतो वर्पति स सर्ववर्षी २, क्षेत्रतो जनयिता नहीं होते हैं २ इसी प्रकारसे शेष दो भङ्गोके विषयमें लगा लेना चाहिये ४ इसी प्रकार से शिप्यके प्रति आचार्यको भी लगा लेना चाहिये (१२)
फिरभी-" चत्तारि मेहा" इत्यादि-मेघ चार प्रकारके कहे गये हैं जैसे- देशवर्षी नो सर्ववर्षी १, सर्ववर्षी नो देशवर्षी २, देशवयपि; सर्ववयपि ३ नो देशवर्षी नो सर्ववर्षी४ । उनमें प्रथम दो भांगे स्पष्टही है। देशवष्यपि सर्ववर्ण्यपि इस प्रकारका जो तीसरा भांगा है उनका क्षेत्र-काल-आत्म शब्दोंको आश्रित करके नव विकल्प होते हैं, जैसेकि जो विवक्षित भरतादि क्षेत्रके एवं वर्षादि कालके एकदेशमें और आत्माकेभी एकदेशसे वरसे वह देशवर्षी है १ क्षेत्र-काल-आत्मासे सर्वतः बरसे वह सर्ववर्षी है २ क्षेत्रसे देशमें कोलसे और आत्मासे सर्वतः ३ कालसे देशमें, क्षेत्र से और आत्मासे सवत्र और सर्वतः । હતા નથી. એ જ પ્રમાણે બાકીના બે ભાગા પણ સમજી લેવા. એજ પ્રમાણે આચાર્ય શિષ્ય સંબંધી ચાર ભાંગા પણ સમજી લેવા જોઈએ. ૧ર
___" चत्तारि मेहा" त्याह-मेघना नीय प्रमाणे या२ १२
पाछ જેમકે-દેશવર્ષો નો સર્વવપીર ૧, સર્વવર્ષિને દેશવર્ષ ૨, દેશવર્ષેપિ સર્વવષ્ય 3'नो देशवर्षी नो सर्ववी ४, ते पडताना में भी स्पष्ट , 'देशवयपि सर्ववष्यपि' से शतना २ श्री RL छ तेना क्षेत्रमा આત્મા એ શબ્દને આશ્રય કરીને નવ વિકલ્પ બને છે. જેમકે-જે વિક્ષિત ભરતાદિ ક્ષેત્રના અને વર્ષાદિકાળના એકદેશમાં અને આત્માને પણ એકદેશથી વરસે તે દેશવર્ષ છે. ૧, ક્ષેત્ર-કાલ આત્માથી સર્વતઃ વરસે તે સવ. વર્ષ છે ૨, ક્ષેત્રથી દેશમાં કાલથી અને આત્માથી સર્વતઃ ૩, કાલથી દેશમાં ક્ષેત્રથી અને આત્માથી સર્વત્ર અને સર્વતાર ૪ આત્માથી દેશમાં ક્ષેત્ર અને