________________
३१८
।' स्थानाक्षसूत्र मेव सकृदुपदेशेन सकृदानेन वा अविनं भावयति समृद्धिशालिन वा करोति ।। तथा-जिह्मसमानः पुरुषोऽसकृदुपदेशेनासदानेनापि चाऽल्पतमकालपर्यन्तं जन्तुं भावयति वा न मानयति, उपकरोति वा नोपकरोतीनि ४। (१५)॥सू०१०॥
मूलम् --चत्तारि करंडगा पणत्ता, लं जहा सोवागकरंडगा १, वेसियाकरंडए २, गाहावइकरंडए ३, रायकरंडए ४, (१६) । एवामेव चत्तारि आयरिया पण्णता, तं जहा--सोवागकरंडगसमाणे १, बेलियाकरंडगससाणे २, माहावइकरंडगसमाणे ३, रायकरंडगलमाणे ४ (१७) ॥सू० ११ ॥
छाया-चत्वारः करण्डकाः प्रज्ञप्ताः, तद्यथा-श्वपाककरण्डकः १, वेश्याकर___ण्डकः २, गृहपतिकरण्डकः ३, राजकरण्डक: ४। (१६) एवमेव चत्वार
आचार्याः प्रज्ञप्ताः, तद्यया-यपाककरण्डकसमान. १, वेश्याकरण्डकसमानः .२, गृहपतिकरण्डकसमान: ३, राजकारण्डकसमानः ४! (१७) ॥१० ११!!
'टीका- चत्तारि करंडगा। इत्यादि-करण्ड:-वंशशलामादिनिर्मितो भाजनविशेपः.करंडिया' इति भाषाप्रसिद्धः स एव करण्डकः, ते चत्वारः प्रज्ञताः, तकही एक बारके उपदेशले या 'एक चारके दानसे प्राणीको शुभ भावसे युक्त कर देता है या समृद्धिशाली बना देता है ३ तथा जिह्म मेघ समान वह पुरुष है जो चार २ के उपदेश या चार २ के दानसे ..भी अल्पतस काल तकही प्राणीको शुभ स्वभाववाला या पैसे वाला
बना देता है अथवा नहीं भी बना देता है ऐसा मनुष्य किसीका . उपकार करता भी है नहीं भी करता है १५ स्तू. १० . "चत्तारि करंडगा पण्णत्ता" इत्यादि सूत्र ११ ॥
वंशकी शालाकाओंसे निर्मित हुए पात्र विशेषका नाम करंडक है, जिसे भाषामें करंडिया कहते हैं ये करंडक चार प्रकार के होते हैंકહે છે (૩) જીમૂત સમાન પુરુષ–જે પુરુષ એક જ વાર ઉપદેશ આપીને અથવા દાન આપીને જીવને અલપતર કાળ સુધી શુભ સ્વભાવવાળા અથવા સમૃદ્ધ કરી નાખે છે તે પુરુષને જીમૂત સમાન કહે છે. (૪) જિહ્મ મેઘ સમાન પુરુષ–જે માણસ વારંવાર ઉપદેશ અથવા દાન દેવા છતાં પણ
ને અલ્પતમ કાળ સુધી શુભ સ્વભાવવાળા અથવા સમૃદ્ધિશાળી બનાવી શકે છે અથવા બનાં પી શકતું નથી એવા પુરુષને જિહ્મસમાન કહે છે. (૧૫) સૂ. ૧૦