________________
३१६
स्थासूत्रे
एगेणं वासेणं दसवास सहस्साइं भावेइ १, पज्जुन्नेर्ण महामेहे एगेणं वासेणं दसवाससयाई भावेइ २ जीमूए णं महामेहे एगेणं वासेणं दसवासाईं भावेइ २, जिम्हेणं महामेहे बहुहिंवासेहिं एगं वासं भावेइ वाणवा भावेइ ४ (१५) ॥ सू० १०॥
छाया - चत्वारो मेघाः प्रज्ञताः, तद्यथा- पुष्करावर्तः १, पर्जन्यः २, जीमूतः ३ जिलः ४ | पुष्करावर्तः खलु महामेघः एकया वृष्टया दशवर्षसहस्राणि भावयति १, पर्जन्यः खलु महामेघः एकया वर्षया दशवर्षशतानि भावयति २, जीमूतः खलु महामेघः एकया वर्पया दशवर्षाणि भावयति ३, जिह्मः खलु महामेघो वहुभिर्वर्पाभिरेकं वर्षं भावयति वा न वा भावयति ४ (१५) ||०१० ॥
टीका - " चत्तारि मेहा " इत्यादि - मेघाथत्वारः मज्ञप्ताः, तद्यथा- पुष्कराव : १, पर्जन्यः २, जीमूतः ३, जिल्लव ४। तत्र पुष्करावर्ती नाम खलु -महामेघः एकया दृष्टया सकृद्वर्पणेन दशवर्षसहस्राणि दशसहस्रसंख्यक वर्षपर्यन्तम् पृथिवीं भावयति - जलादां करोति-धान्यादिनिष्पत्तिसमर्थ सम्पादयतीति भावः १। तथा - द्वितीयः पर्जन्यो महामेघ एकया वर्पया दशवर्षशतानि - एकसहस्रवर्प -
"चत्तारि मेहा पण्णत्ता" इत्यादि सूत्र १० ॥
मेघ चार प्रकारके कहे गये हैं- जैसे- पुष्करावर्त १, पर्जन्य २ जीमूत ३ और जिल्ल ४ इनमें पुष्करावर्त यह महामेव होता है और यह एकबारही बरसने पर दस हजार वर्ष तक भूमिको जलसे आर्द्र आदि कर देता है, उसे धान्यादि निष्पत्ति में समर्थ कर देता है द्वितीय प्रकारका जो मेघ होता है वह भी महामेघ रूप होता है यह भी एक बारकी वर्षा से पृथिवीको एक हजार वर्ष तक धान्यादि निष्पत्ति में समर्थ कर देता है
" चत्तारि मेहा पण्णत्ता " इत्यादि - (सू. १०)
भेधना नीचे प्रभाऐ यार अक्षर ह्या छे - (१) पुष्टुरावर्त, (२) यन्य, (૩) જીમૂત અને (૪) જિહ્મ- પુષ્કરાવત મહામેધ રૂપ હોય છે તે મેઘ એક જ વખત વરસવાથી ૧૦ હજાર વર્ષ સુધી ભૂમિમાં ભીનાશ રહે છે તે કારણે તે મેઘ ભૂમિને ધાન્યાદિ ઉત્પન્ન કરવાને સમર્થ કરી નાખે છે. બીજે ૨ પુજન્ય નામના મેઘ છે તે પણ મહા મેઘરૂપ છે. તે એક જ વખત પરસવાથી જમીનને એક હજાર વર્ષ સુધી ધાન્યાદિ ઉત્પ” કરવાને લાયક