________________
३०२
स्थानाशस्त्र स एव वैनयिकम् , स्वार्थिक ठक् प्रत्ययोऽत्र विनयादित्वात् , तदेव मोक्षाय कल्पत इत्येवं वदन्तीत्येवं शीलाः वैनयिकवादिनः ४, एतेषां भेदसंख्या चेयम्"असियसय किरियाणं, अकिरियावाईण होइ चुलसीई।
अन्नाणिय सत्तही वेणइयाणं च वत्तीसा ॥ १ ॥ छाया--" अशीति-शतं क्रियाणामक्रियावादिनां भवति चतुरशीतिः ।
___ अज्ञानिनां सप्तपष्टिः वैनयिकानां च द्वात्रिंशत् ।। १ ।।
तत्राशीतिशतम्-अशीत्यधिकं शतं क्रियाणां क्रियावादिनाम्, अन्यत्सुगमम् इति । एषां स्वरूपमन्यतोऽवसेयम् ।। सू० ७ ॥
पूर्व वादिसमवसरणानि निरूपितानि, सम्प्रति तान्येव चतुर्विंशतिदण्डकेनिरूपयितुमाह
___ मूलम्—णेरइयाणं चत्तारि वादिसमोसरणा पण्णत्ता, तं जहा-किरियावाई जाव वेणइयवाई ४ एवमसुरकुमाराणं वि जाव थणियकुमाराणं, एवं विकलिंदियवज्जं जाव वेमाणियाणं
॥ सू० ८॥ ____ छाया-नैरयिकाणां चत्वारि वादिसमवसरणानि प्रज्ञप्तानि, तद्यथा-क्रियाजो उसको मण्डन करके उसे स्वीकार किये रहते हैं वे अज्ञानिकवादी हैं विनयकोही जो मोक्ष प्राप्तिका कारण मानते हैं वे वैनयिक हैं इनके भेदोंकी संख्या इस प्रकारसे है
" असियसयं किरियाणं " इत्यादि । क्रियावादियोंके भेद १८० हैं अक्रियावादियोंके ८४ हैं अज्ञानवादियोंके ६७ और वैनयिकवादियोंके ३२ हैं। इन सबका स्वरूप षदर्शन समुच्चय आदि ग्रन्थोंसे जान लेना चाहिये ।०७। નાસ્તિક છે. “અજ્ઞાન જ અતિ પ્રશસ્ય છે,” આ પ્રકારની માન્યતાવાળા અને તે માન્યતાનું પ્રતિપાદન કરનારા લોકોને અજ્ઞાનિકવાદી કહે છે. વિનયને જ જે લોકો એક્ષપ્રાપ્તિનું કારણ માને છે તેમને વૈયિક કહે છે. તેમના ભેદની સંખ્યા નીચે પ્રમાણે છે
" असियसय किरियाणं " त्याहि-यावाहीमाना १८० ले छ, मा. યાવાદીઓના ૮૪ ભેદ છે, અજ્ઞાનીઓના ૬૭ ભેદ છે અને નૈનચિકેના ૩૨ ભેદ છે. આ બધાનું સ્વરૂપ પર્શન સમુચ્ચય આદિ ગ્રંથમાંથી સમજી લેવું જોઈએ. એ સૂ૭