________________
सुधा ठोका स्था०४ उ०४ सू०६ वृणादिदृष्टान्तेन पुरुषजातनिरूपणम् नार्थस्य नयोत्सर्गापवादादिद्वारेण विवेचयिता न भवति, इति ।
यद्वा — आख्यायकः - सूत्रस्योपदेशकः, स भवति किन्तु न परिभावयितासूत्रार्थस्य न विचारयिता, यद्वा-सूत्रार्थस्य न परिभाजयिता - विवेचयिता न भवतीत्यर्थः, इति प्रथमः । एवं शेषभङ्गत्रयं बोध्यम् । ४ । (५)
" चत्तारि पुरिसजाया" इत्यादि - पुनः पुरुषजातानि चत्वारि प्रज्ञप्तानि, तद्यथा-एकः पुरुषः आख्यायकः - सूत्रार्थस्योपदेशको भवति, किन्तु नो उ छजीविकासम्पन्नः - एषणादिनिरतो न भवति, स चापद्गतः संविग्नः संविग्नपाक्षिको वा, यदुक्तम्
"
होज्ज उ वसणं पत्तो, सरीरदुब्बल्लयाए असमत्थो । चरणकरणे अमुद्धे, सुद्धं मग्गं परूवेज्जा ॥ १ ॥
२९७
होती है तब इस पक्ष में इसका अर्थ ऐसा होता है, कि वह प्रवचन के अर्थका नय मार्ग से एवं उत्सर्ग और अपवाद आदि मार्गसे विवेचक नहीं होता है, अथवा - आख्यायक होता है सूत्रका वह उपदेशक होता है पर सूत्रार्थका वह विचारक नहीं होता है अथवा सूत्रार्थका, वह परिभाजयिता - विवेचन करनेवाला नहीं होता है ऐसा यह प्रथम भङ्ग है इसी तरह शेष तीन भङ्ग भी जानना चाहिये ५
फिरभी - " चत्तारि पुरिसजाया" इत्यादि पुरुष जात चार कहे गये हैं जैसे इनमें कोई एक पुरुष ऐसा होता है जो आख्यायक- सूत्रार्थका उपदेशक होता है किन्तु वह उञ्छजीविका सम्पन्न एषणादि दोष टालमें तत्पर नहीं होता है ऐसा वह पुरुष या तो आपत्ति में पड़ा हुआ संविग्न (वैराग्यवाला) होता है या संविग्न पाक्षिक होता है-उक्तं च
આવે તે તેના અર્થ આ પ્રમાણે થાય છે- તે પ્રવચનના અર્થના નય. માગથી અને ઉત્સગ તથા અપવાદ આદિમાગથી વિવેચક હાતા નથી, અથવા-તે સૂત્રને ઉપદેશક હાય છે પણ સૂત્રાના વિચારક હોતે। નથી. અથવા-તે સૂત્રને ઉપદેશક હૈાય છે પણ પરિભાવિતા (વિવેચન કરનારા) હાતા નથી. આ પ્રકારના આ પહેલેા ભાગા સમજવા એજ પ્રમાણે બાકીના ત્રણ ભાંગા પણુ સમજવા
" चत्तारि पुरिसजाया " त्याहि-पुरुषाना नीचे प्रमाणे यार प्रहार પણ કહ્યા છે—(૧) કેઇ એક પુરુષ ન્યાયક હાય છે-પ્રવચનના ઉપદેશક હોય છે, પણ ઉ’છવિકાસ'પન્ન હાતા નથી એટલે કે એષણાહિનિરત હાતા નથી, એવા તે પુરુષ કાંતા આપદમસ્ત સંવિગ્ન (વૈરાગ્યવાળા) હોય છે, અથવા તેા સ વિગ્નપાક્ષિક હોય છે. કહ્યુ પણ છે ફૈ
स- ३८