________________
सुंधा टोका स्था० ४ उ० ४ सू० ६ वृणादिदृष्टान्तेन पुरुषजातनिरूपणम् २९५ स्वीकरोति, कुतीथिकवत् , यद्वा-पापिष्ठजनसेवकेन. पापीयानपि. श्रेयानिति मन्यते लोकेन । इति तृतीयः ।३। ___ तथा एकः पापीयान्-अविरतत्वात् , पापीयानहमित्यात्मानं मन्यते सोधात् , यद्वा-एकः पापीयान् अविरतत्वात् । संयतलोकेन पापीयानिति-असंयत इति मन्यते-स्वीक्रियते । इति चतुर्थः (३) ___" चत्तारि पुरिसजाया" इत्यादि-पुनः पुरुषजातानि चत्वारि प्रज्ञप्तानि तद्यथा-एकः पुरुषः श्रेयान्-भावतोऽतिप्रशस्यः, द्रव्यतस्तुकिञ्चित्सदनुष्ठायित्वात् श्रेयानिति-प्रशस्यतरोऽयमित्येवं विकल्पजनकतया सदृशकः-श्रेयसा पुरुषेण तुल्यो जैसा कुतीर्थिक अपने आपको अति प्रशस्त मानता है अथवा-पापिष्ट जनकी सेवा करनेवाले लोकके द्वारा अतिपापी भी श्रेयान्-अति प्रशस्य, भाववाला माना जाता है ३ तथा कोई एक पुरुष ऐसा होता है जो अविरति होनेसे अतिपापी होता है, और मैं अतिपापीह, ऐसा सदबोधसे अपनेको.मानता है अथवा-अविरति होनेसे अति पापी बना हुआ वह संयतजन द्वारा यह पापीहै असंयतहै ऐसा स्वीकार किया जाताहै.४ ___ " चत्तारि पुरिसजाया " इत्यादि-पुरुष जात चार कहे गये हैंइनमें कोई एक पुरुष ऐसा होता है जो श्रेयान् भावकी अपेक्षा अति प्रशस्य होता है पर द्रव्यकी अपेक्षा किञ्चित् सदनुष्ठायी होनेसे अर्थात् सदनुष्ठान करनेवाला होनेसे-"यह प्रशस्यतरहै" ऐसा विकल्प उत्पन्न कर देता है सो इस विकल्पका जनक होनेसे लोक. उसे ऐसा जानते જેમ કે કુતીર્થિક પિતાને અતિપ્રશસ્ય માને છે. અથવા–પાપીજનની સેવા કરનારા લોકો તેને પાપી માનવાને બદલે અતિ પ્રશસ્ય ભાવવાળો માનતા, હોય છે. (૪) કોઈ એક પુરુષ એ હોય છે કે જે અવિરતિથી યુક્ત હોવાનેકારણે અતિપાપી હોય છે અને સદુધને કારણે તે પોતાને અતિ પાપી જ, માનતે હોય છે અથવા અવિરતિને કારણે અતિ પાપી બનેલા તે જીવને વિષે સંયત માણસ આ પ્રમાણે માનતા હોય છે-“આ માણસ અસં. यत छ-मति पापी छे." । ____चत्तारि पुरिसजाया " त्याह-पुरुषांना नीय प्रभारी या२. प्रार ५६. हा छ-(१) मे पुरुष सेवा होय छे , २ श्रयान्-मास पता હોવાને લીધે ભાવની અપેક્ષાએ અતિપ્રશસ્ય હોય છે અને દ્રવ્યની અપેક્ષાએ થાડા ઘણા સદનુષ્ઠાન કરનારો હોવાથી “આ માણસ પ્રશસ્યતર છે,” એવું:લેકે કહેતા હોય છે. એટલે કે તેને અતિપ્રશસ્ય પુરુષ જે ગણતા હોય,