________________
२९०
अथ दाष्टन्तिकपुरुपसूत्रम् -
" एवामेव चचारि पुरिसजाया " इत्यादि
―――――
स्थानावसूत्रे
एवमेव प्रणवदेव चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा - एकः कचित् पुरुषोऽन्तर्दुष्टः शठतया भवति किंतु वहिर्दुष्टो न भवति संगोपिताकारत्वात् इति प्रथमः १,
तथा - एको बहि दुष्ट:- केनचित्कारणेन बहिरेवोपदर्शितपारुप्यादित्वादुष्टो भवति किन्तु अन्तर्दुष्टो न भवति, इति द्वितीयः २
तथा - एकोऽन्तर्दुष्टोऽपि वहि दुष्टोऽपि च भवति, इति तृतीयः ३. तथा - एको नो अन्तर्दुष्टो नो यहि दुष्टः, इति चतुर्थः । ४ ( ४ ) पुरुषाधिकारात्पुरुष भेदनिरूपणाय पसूत्रीमाह
"" चत्तारि पुरिसजाया" इत्यादि - पुरुषजातानि चत्वारि प्रज्ञप्तानि तपथाएकः पुरुषः श्रेयान् - पूर्वमतिशयेन प्रशस्यः - प्रशस्य भावो भवति, तद्बोधसम्पन्न
इसी तरह से पुरुषजात भी चार होते हैं- जैसे कोई एक पुरुष ऐसा होता है जो शठता से भीतर मेंही दुष्ट होता है बाहर में संगोपित आकारवाला होनेसे दुष्ट नहीं होता है, १ कोई एक पुरुष ऐसा होता है जो किसी कारणवश बाहर से ही कठोरता आदि दिखाने से दुष्ट होता है भीतर से दुष्ट नहीं होता है २, कोई एक पुरुष ऐसा होता है, जो भीतरसेभी दुष्ट होता है, और बाहर से भी दुष्ट होता है, ३ तथा कोई एक पुरुष ऐसा होता जो न भीतरसे दुष्ट होता है और न बाहर से ही दुष्ट होता है ४ | षट् सूत्री द्वारा पुरुष भेद निरूपण --
"वत्तारि पुरुषजाया" इत्यादि पुरुषजात चार कहे गये हैं जैसेएक श्रेयान् श्रेयान् १ श्रेयान् पापीयान् २ पापीयान् श्रेयान् ३ और
अर्थ
એજ પ્રમાણે પુરુષાના પણ ચાર પ્રકાર કહ્યા છે—(૧) કાઈ એક પુરુષ એવા હાય છે. કે જે તેની આંતરિક શઠતાને કારણે અન્તદુષ્ટ હાય છે, પણ મૃભાવયુક્ત મુખાકૃતિને કારણે ખહિદુષ્ટ હાતા નથી. (૨), એક પુરુષ એવા હાય છે કે જેની મુખાકૃતિ જ કઠાર હાય છે પણ તેનુ અંતઃકરણ દુષ્ટતાયુક્ત હાતું નથી. (૩) કૈઈ એક પુરુષ એવા હાય છે કે અન્તદુષ્ટ પણ હોય છે અને મહિષ્ટ પણ હેાય છે. (૪) કેાઈ એક પુરુષ એવા હાય છે કે જે અન્તર્દષ્ટ પણુ હાતા નથી અને હિંદુષ્ટ પશુ હોતા નથી, ખાકીના ભાંગાઓનુ સ્પષ્ટીકરણ પહેલા ભાંગાને આધારે સમજી લેવું.
છ સૂત્રેા દ્વારા પુરુષ ભેદોનું નિરૂપણુ~~~
" चत्तारि पुरिसजाया " पुरुषोना नीचे प्रभा यार प्रहार यशु थ छे (१) " श्रेयान् श्रेयान् " अ ये पुरुष सेवा होय छे ! ? सहयोध