________________
सुधाटीका स्था०४ उ०३ सू०२३ महावीरस्वामिश्रमणोपासकानां सौधर्मकल्प. ९३
श्रमणोपासकमसङ्गान्ड्रोमहावीरस्वामिनः श्रमणोपासकानामरुणाभविमान स्थिति निरूपयितुमाह
मूलम् --तमणस्त णं भगवओ महावीरस्स समणोवालगाणं सोहम्मकप्पे अरुणाभे विमाणे चत्तारि पलिओवमाइं ठिई पण्णता ॥ सू० २३ ॥
छाया-श्रमणस्य खलु मगवतो महावीरस्य श्रमणोपासकानां सौधर्मकल्पे अरुणाभे विमाने चत्वारि पत्योपमानि स्थितिः प्रज्ञप्ता । सु० २३ ॥
टीका-" समणस्स णं " इत्यादि-स्पष्टम् , नवरं-श्रमणोपासकानां दशानाम् आनन्द १ कामदेव २ गाथापतिचुलनीपित ३ सुरादेव ४ क्षुद्रशतक ५ गाथापति-कुण्डकौलिक ६ सद्दालपुत्र ७ महाशतक ८ नन्दिनीपितृ ९ शालेयिकापितृणा. १० मुपासकदशागोक्तानामिति ॥ सू० २३ ॥ कुरोध-कुशीलता आदिका जनकहोनेसे उत्सूत्र प्ररूपक है " इत्यादि रूपसे साधुको दोषवाला कर देता है वह खरकण्टक समानहै ॥सू०२२॥
अघ सूत्रकार श्रमणोपासकके प्रसङ्गसेही श्री महावीरस्वामीके श्रमणोपासकोंकी विमानमें वर्तमानस्थितिका कथन करते हैं
" सम्मणस भगवओ" इत्यादि २३
श्रमण भगवान महावीरके श्रमणोपासकोंको सौधर्म कल्पमें अरुणाभ विमानमें चार पल्योपनकी स्थिति कही गई है। भगवान् महावीरके १० श्रमणोपासक थे. आनन्द-१ कामदेव-२ गाधापति चुलनो पिता-३ सुरादेव-४ क्षुद्रशतक-५ गाथापति कुण्डकोलिक-६ सद्दालपुत्र-७ महाशनक-८ नन्दिनी पिता-९ और शालेयिका पिता१० ये इनके नाम उपासकशाङ्गमें कहे गये है ।। सू०२३॥ તેમના હદયમાં વ્યથા ઉત્પન્ન કરનાર હોય છે તે કારણે એવા શ્રાવકને ખર કટક સમાન કહ્યો છે. સૂ. ૨૨
શ્રમણોપાસકોના કથનને અનુલક્ષીને હવે સૂત્રકાર વિમાનિક દેવપર્યાયને પામેલા મહાવીર પ્રભુના શ્રમણોપાસકેની ત્યાંની આયુસ્થિતિની પ્રરૂપણું કરે છે
"समणास णं भगवओत्यादि सू. २३
શ્રમણ ભગવાન મહાવીરના જે શ્રમણે પાસકે સૌધર્મ કહપના અરુણાભ વિમાનમાં દેવપર્યાયે ઉત્પન્ન થયા છે તેમની ત્યાંની સ્થિતિ ચાર પાયમની કહી છે આ પ્રકારના મહાવીર પ્રભુના ૧૦ શ્રમણે પાસના નામ આ પ્રમાણે
तi-(१) मानद, (२) भव (3) आापति युदनी 1ि , (४) सु२१. हेव, (५) क्षुद्रशत, (6) थापति जीशि, (७) सदर पुत्र, (८) महाશનક, (૯) નક્તિની પિતા (૧૦) શાલેયિકા પિતા, આ નામ ઉપાસક દશ ગમાં આપ્યા છે. સૂ ૨૩ |