________________
१९८
स्थानापर्व
पूर्व चतुर्भिर्लोकः स्पृष्ट इत्युक्त, सम्पति लोकस्य धर्मारिकायादीनां च प्रदेशपरिमाणतः परस्परं तुल्यतामाह-
मूलम् - चत्तारि पएसग्गेणं तुला पण्णत्ता, तं जहा-धम्मत्थिकाए ९, अम्मत्थिकाए २, लोगागासे ३, एग जीवे ॥सू०३७॥ छाया - चत्वारः प्रदेशाग्रेण तुल्याः प्रज्ञप्ताः, तद्यथा-धर्मास्तिकायः १, अधर्मास्तिकायः २ लोकाऽऽकाशः ३, एकजीरः ४ ॥ म्रु० ३७ ॥
---
टीका - " चत्तारि पएसम्गेणं " इत्यादि - प्रदेशाग्रेण - प्रदेशपरिमाणेन चत्वारः तुल्याः समाः सर्वेषां धर्मास्तिकायादिकाना मे पामसङ्ख्यातम देशत्वेन समानाः मज्ञप्ताः, तद्यथा-धर्मास्तिकायः १ अधर्मास्तिकायः २, लोकाकाशः ३, एकजीव : ४। तत्राssकाशस्यानन्तमदेशत्वेन धर्मास्तिकायादित्रयतुल्यत्वं न
अब सूत्रकार लोककी और धर्मास्तिकायादिकों की प्रदेश परिमाणकी अपेक्षा परस्पर में तुल्यताका कथन करते हैं
'चत्तारि परसग्गेणं तुल्ला' इत्यादि सूत्र ३७ ॥
प्रदेश परिणामकी अपेक्षा चार पदार्थ आपस में तुल्य कहे गये हैं लोकाकाश के, धर्मास्तिकायके, अधर्मानिकाय और एक जीवके असंख्यात प्रदेश होते हैं इस तरह असंख्यात प्रदेशोंकी अपेक्षासे धर्मास्तिकायादिकों में समानता प्रकटकी गई हैं “लोकाकाश" ऐसा जो लोक पद से विशेषित आकाश कहां गया है उसका कारण ऐसा है कि आकाशके अनन्न प्रदेश होते हैं अतः धर्मास्तिकायादिके साथ तुल्यता इसकी घटित नहीं हो सकती है इसलिये धर्मास्तिकायादिकों के साथ હવે સૂત્રકાર લાકની અને ધર્માસ્તિકાયાક્રિકાની પ્રદેશ પરિમાણની અપે ક્ષાએ પરસ્પરમાં તુલ્યતા પ્રકટ કરે છે—
" चत्तारिं परखग्गेणं तुल्ला " हत्याहि (सू ३७)
પ્રદેશ પરિમાણુની અપેક્ષ એ લેાકાકાશ, ધર્માસ્તિકાય, અધર્માસ્તિકાય અને જીવાસ્તિકાયમાં સમાનતા કહી છે, કારણ કે લેાકાકાશના, ધર્માસ્તિકાયના, અધર્માસ્તિકાયના અને એક જીવના અસખ્યાત પ્રદેશ! હાય છે. આ રીતે અસખ્યાત પ્રદેશેાની અપેક્ષાએ ધર્માસ્તિકાય અદિ ચાર પદાર્થોમાં તુક્ષ્મતા અતાવવામાં આવી છે.
"लोकाकाश" या यहां लोपथी विशेषित ने आााश हेवामां आव्यु છે તેનુ', કારણ એ છે કે આકાશના અનંત પ્રદેશે! હાય છે, તેથી ધર્માસ્તિકાય વગેરેની સાથે તેની સમાનતા સભવી શકતી નથી. તે કારણે ? ધર્માસ્તિકાયા