________________
स्थानानसूत्रे
उत्सेध-सम्पात-चिरक्रियाच कफस्य कर्माणि वदन्ति तज्ज्ञाः | ३ |” इति । अनन्तरं व्याधिरुक्तः, अधुना तच्चिकित्सामाह - " चउन्धिदा तिमिच्छा " इत्यादि - चिकित्सा - व्याधिमतीकारः, चतुर्विधा प्रज्ञता, तद्यथा - वैद्यः - प्रसिद्धः १, औषधानि - हरीतक्यादिरूपाणि २, आतुरः- रोगार्त. ३. परिचारकः-शुश्रूषुः, एतत्सूत्रोक्तमपरैरप्यनुदितम् -
૨૯:
"(
भिषग् द्रव्याण्युपस्थाता रोगी पादचतुष्टयम् । चिकित्सितस्य निर्दिष्टं प्रत्येकं तच्चतुर्गुणम् । १ । दक्षो विज्ञातशास्त्रार्थो दृष्टकर्मा शुचिर्भिषक् । बहुकल्पं बहुगुणं सम्पन्नं योग्यमौषधम् | २ | अनुरक्तः शुचिर्दक्षो बुद्धिमान् परिचारकः । reat रोगी भquareो ज्ञापकः सत्त्वानपि । ३. । " इति, इति द्रव्यरोगचिकित्सा ।
कफका कार्य इस प्रकार है- " श्वेतत्व गीतत्व गुरुत्व कण्डू " इत्यादि शरीरमें सफेदी, ठंडक, भारीपन, कण्डू-खाज, चिकनापन, इत्यादि है
" चउविहे तिमिच्छा " व्याधि प्रतिकाररूप चिकित्सा चार प्रकार की कही गई है ऐसा कथन करते हैं- इनमें एक कारण वैद्यहै, दूसरा कारण औषधियां हैं, तीसरा रोगार्त है, और चौथा परिचारिक शुश्रूषा करनेवाला है । इस चिकित्सा सूत्रमें जो कहो गया है दूसरे जनोंने भी इसे इस प्रकार से अनुमोदित किया है
--
46 भिषक द्रव्याणि उपस्थाता " इत्यादि ।
वह जो वैद्य आदिके भेदसे चिकित्सा चार प्रकारकी कही गई है। वह द्रव्यरोगकी चिकित्साको लेकर कहा गया है, मोहरूप भावरोगकी मुइनु કાર્ય આ પ્રમાણે કહ્યું છે "वेतत्वशीतत्त्व गुरुत्वकण्डू " ईत्यादि शरीरमां सङ्गृही, उडङ, लारेयालु एडू- मनवा भाववी, शिष्यायागु ईत्यादि छे.
આ પ્રમાણે વ્યાધિએનું નિરૂપણુ કરીને હવે સૂત્રકાર વ્યાધિઓના अतिार ३५ थत्सानु' उथन रे छे - " चउव्विा तिमिच्छा "
ચિકિત્સા ચાર પ્રકારની કહી છે—(૧) ચિકિત્સા કરવામાં પહેલો મદદગાર વૈદ અને છે, (૨) ઔષધિએ પશુ ચિકિત્સામાં કારણભૂત બને છે, (૩) રાગાત (રેગી) પણ તેમાં કારણભૂત ખને છે અને (૪) પરિચારક કે પરિચારિકા પણુ ચિકિત્સામાં કાણુ રૂપ અને છે આ વાતને અન્ય લોકોએ
अनुमोहित उरी छे.- " भिषक द्रव्याणि उपस्थाता " इत्यादि वैध माहिना