________________
स्थानानसूत्रे
(१)
चत्वारो व्रणाः प्रज्ञाः, तद्यथा - अन्तःशल्यो नामैको नो वहिः शल्यः, एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा - अन्तःशल्यो नामको नो वहिः शल्य: ४, ( २ )
२८०
चत्वारो व्रणाः प्रज्ञताः, तद्यथा-अन्तर्दुष्टो नामको नो वहिर्दष्ट, वहिर्दष्टो नामैको नो अन्तर्दुष्टः ० ४ ( ३ ) । एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथाअन्तर्दुष्टो नामैको नो वहिर्दुष्ट० ४, ( ४ )
1
चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा - श्रेयान् नामैकः श्रेयान् २, श्रेयान् नामैकः पापीयान २, पापीयान् नामकः श्रेयान् ३, पापीयान् नामैकः पापी. यान् ४। ( १ )
1
चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा श्रेयान् नामैकः श्रेयानिति सदृशकः, श्रेयान् नामकः पापीयानिति सदृशक० ४ ( २ )
चत्वारि पुरुषजातानि मज्ञतानि तद्यथा श्रेयानिति नामैकः श्रेयानिति मन्यते, श्रेयानिति नामैकः पापीयानिति मन्यते ० ४ ( ३ )
चत्वारि पुरुषजातानि मज्ञप्तानि तद्यथा-श्रेयान् नामकः श्रेयानिति सदृशकः मन्यते, श्रेयान् नामकः पापीयानिति सदृशको मन्यते ० ४, ( ४ )
चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा - आख्यायको नामैको नो परिभावयिता, परिभावयिता नामैको नो आख्यायकः ० ४, (4)
चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा-आख्यायको नामैको नो उञ्छनी. विका सम्बन्नः १, उजीविका सम्पन्नो नामैको नो आख्यायकः ० ४ ( ६ ) चतुर्विधा वृक्षविकुर्वणा प्रज्ञप्ता, तद्यथा- प्रवालतया १, पत्रतया २, पुष्पतया, फलता | | ० ६ ॥
टीका - " चत्तारि तिमिच्छ्गा " इत्यादि
चिकित्सकाः रोगप्रतिकारकाः, ते च द्विधा - द्रव्यतो भावतश्च । तत्र - द्रव्यतोज्वरादिरोगाणाम् भावतस्तु रागादीनां बोध्याः, ते चत्वारः प्रज्ञप्ताः, चिकित्सा रोग प्रतीकार चिकित्सकके आधीन होती है अतः
तद्यथा
2
3
अब सूत्रकार चिकित्सककी निरूपणा करते हैं-" चत्तारि तिमिच्छया पण्णत्ता" इत्यादि सूत्र ६ ॥ टीकार्थ-चार चिकित्सक कहे गये हैं जैसे कोई एक चिकित्सक ऐसा होता है जो अपनी चिकित्सा करता है परकी चिकित्सा नहीं करता है १
ચિકિત્સાના આધાર ચિકિત્સક પર રહે છે તેથી હવે સૂત્રકાર ચિકિ सनु नि३ ४२ छे - " चत्तारि तिमिच्छया पण्णत्तो" इत्याहि--(सू ६)
ટીકા –ચિકિત્સક ચાર પ્રકારના કહ્યા છે-(૧) કાઇ એક ચિકિત્સક એવા હાય છે કે જે પેાતાની ચિકિત્સા કરે છે, પણ પરની ચિકિત્સા કરતા નથી. (૨)