________________
२७७
सुधा टीका स्था०४७०४सू०५ व्याधिमेदनिरूपणम् मोहरूपभावरोगचिकित्सात्वेवम्" निविगइ निब्बलोमे तव उद्धट्ठाणमेव उभामे ।
वेयावच्चाहिंडणमंडलिकप्पट्ठियाहरणं । १ । छाया-" निर्विकृतिः निर्बलम् अवमं तप ऊर्ध्वस्थानमेव उद्भ्रामः ।
वैयावृत्त्याऽऽहिण्डनमण्डली कल्पस्थिताऽऽहरणम् । १।। अयमर्थ:-निर्विकृतिः-विकृतिपत्याख्यानम् , निर्वलम्-वल्लचणकाद्यन्नविशेषः' अत्रमं-न्यूनम् अवमोदरी, तपः-आचामाम्लादि, ऊर्ध्वस्थानं कायोत्सर्गः, उद्भ्रामोमिक्षार्थभ्रमणम् , वैयावृत्त्यम्-अन्नपानादिभिः साहाय्यकरणम् , आहिण्डनं-देशेषु विहारः, मण्डली-मूत्रार्थ समूहः, एषा मोहचिकित्सा । अत्र आदरणम् उदाहरणंकल्पस्थिता-मर्यादास्थिता कुलवधूः । मू० ५ ॥ पूर्व चिकित्सोक्ता, सा च चिकित्सकाधीनेति चिकित्सकं निरूपयति
मूलम्-चत्तारि तिगिच्छया पण्णत्ता, तं जहा- आय तिगिच्छए नाममेगे नो परतिगिच्छए १, परतिगिच्छए नाममेगे चिकित्सा इस प्रकारसे है--" निम्विगइ तिव्वलोमे इत्यादि )
इसका अर्थ इस प्रकारसे है-घृतादि विकृतियोंका प्रत्याख्यान करना निर्बल बल्लादि अन्न विशेषका उपयोग करना, अर्थात् भारी खोराक न लेना अवम-भूखसे काम करना, ऊनोदर तप करना, आचामाम्ल आदिकी तपस्या करना कायोत्सर्ग करना, भिक्षाके निमित्त भ्रमण करना, अन्नपान आदिसे वृद्धग्लान आदि साधुजनोंकी सेवा करना एक देशसेदूसरे देशमें विहार करना और सुत्रका अर्थका और तदुभयका पठन पाठन करना आदि ये सब मोहरूप भावरोगकी चिकित्सारूप है ।सू०५॥ ભેદથી ચિકિત્સા જે ચાર પ્રકારની કહી છે તે દ્રવ્યારોગની અપેક્ષાએ કહેવામાં આવેલ છે. મેહરૂપ ભાવરોગની ચિકિત્સા આ પ્રકારની છે–
"निविगइ तिव्वलोमे" त्याह. गाथानी भावार्थ नये प्रभारी છે-જી આદિ વિકૃતિઓના પ્રત્યાખ્યાન કરવા, નિઃસત્ત્વ અનાવિશેને ઉપયોગ કર, ભુખ હોય તેના કરતા અલેપ આહાર કર, ઊદરી તપ કરવું, આય બિલ આદિ તપસ્યા કરવી, કાયોત્સર્ગ કરો, ભિક્ષા નિમિત્તે ભ્રમણ કરવુ, વૃદ્ધ, લાન (બિમાર) આદિને માટે અનપાન લાવી દઈને તેમની સેવા કરવી, એકદેશમાંથી બીજા દેશમાં વિહાર કરે, તથા સૂત્રનું, અર્થનું અને તે બન્નેનું પઠન પાઠન કરાવવું, આદિ કાર્યો મેહરૂપ ભાવગની ચિકિત્સા રૂપ છે એમ સમજવું. જે સૂ પા