________________
सुधा टीका स्था० ४ उ० ३ सू०४१ दृष्टान्तभेदनिरूपणम्
૧૦૯
आहरणं चतुर्विधं मज्ञप्तम्, तद्यथा - अपायः १, उपायः २, स्थापना कर्म ३, प्रत्युत्पन्नविनाशी ४। (२)
आहणतदेशश्चतुर्विधः प्रज्ञप्तः तद्यथा - अनुशिष्टिः १, उपालम्भ: २, पृच्छा ३, निश्रावचनम् ४। (३)
आहारणतद्दोपञ्चतुर्विधः प्रज्ञसः, तद्यथा - अधर्मयुक्तं १, प्रतिलोम २, आत्मोपनीतं ३, दुरुपनीतम् ४ । (४)
उपन्यासोपनयश्चतुर्विधः प्रक्षप्तः, तद्यथा तद्वस्तुकः १, तदन्यवस्तुकः २, प्रतिनिभः ३, हेतुः ४। (५)
हेतुश्चतुर्विधः प्रज्ञप्तः, तद्यथा - यापकः १, स्थापकः २, व्यंसकः ३, लूपकः ४ | अथवा- - हेतु चतुर्विधः प्रज्ञप्तः, तद्यथा - प्रत्यक्षम् १, अनुमानम् २, औपम्यम् ३, आगमः ४।
रणतद्देश२ आहरणतद्दोष ३ और उपन्यासोपनय ४ इनमें आहरण चार प्रकारका कहा गया है जैसे - अपाय १ उपाय २ स्थापना कर्म ३ और प्रत्युत्पन्नविनाशी ४ - (२)
आहरण देश भी चार प्रकारका कहा गया उपालम्भ २ पृच्छा ३ और निश्रावचन ४ - ( ३)
C
है जैसे - अनुशिष्ट १
आहरणतद्दोष भी चार प्रकारका कहा गया है जैसे- अधर्मयुक्त १ प्रतिलोम २ आत्मोपनीत ३ और दुरुपनीत ४ (४)
उपन्यासोपनय भी चार प्रकारका कहा गया है जैसे - तद्वस्तुक १ तद्न्यवस्तुक २ प्रतिनिभ ३ और हेतु ४ ( ५ )
इनमें हेतु चार प्रकारका कहा गया है जैसे-यापक १ स्थापक २ (१) माईर], (२) माडुरतदेश, (3) माहेरथुतद्दोष, अने (४) उपन्यासोपनय (१) तेमां मारना नीचे प्रभार अछे - (१) अयाय, (२) उपाय, (3) स्थापनाभ भने (४) प्रत्युत्यन्नविनाशी, (२)
આહરણુતદેશના પણ નીચે પ્રમાણે ચાર પ્રકાર કહ્યા છે-(૧) અનુશિષ્ટ, (२) उपासाल, (3) पृथ्छा, अने (४) निश्रावयन (3)
આહરણતદ્દોષના પણ નીચે પ્રમાણે ચાર પ્રકાર કહ્યા છે-(૧) અધમ - युक्त, (२) अतिलोभ, (3) आत्मोपनीत अने (४) हुरुपनीत. (४)
उपन्यासोपनयना पशु यार अक्षर उद्या छे - ( १ ) तद्वस्तु, (२) तहन्यवस्तु, (3) प्रतिनिल भने (४) हेतु.
तेभाथी हेतु थार अारना उद्या छे - ( १ ) यापड, (२) स्थापड, (3)