________________
२५४
" साच्याविनाशुत्र लिंगात, सांध्यनिश्चायकं स्मृतम् ।
अनुमानं तदभ्रान्तं प्रमाणस्यात् समक्षवत् " ॥ १ ॥ इति । एतादृशं ज्ञान हेतु जनित मिन्युपचाराद्धे तुरेवानुमानम् । तृतीयभेदमाह - 'ओम्मे ' इति । औपम्यम् - उपमा=सादश्यं तत्साधनमौपम्यम् । अनेन गायेन सदृशोऽसौ गौरिति सादृश्यप्रतिपत्तिरूपम्, तथोक्तम्"गां दृष्ट्वाऽयमरण्येऽन्यं, गवयं वीक्षते यदा । भूयोऽवयवसामान्य भाजं वर्तुलकण्टकम् ॥ १ ॥ तस्यामेवत्ववस्थायां यद्विज्ञानं प्रवर्तते ।
पशुनैतेन तुल्योऽसौ, गोपिण्ड इति सोपमा ॥ २ ॥
"
turnip सूत्रे
"
" अणुमाणे " लिङ्ग दर्शन और व्याप्तिके स्मरणके पश्चात् जो ज्ञान होता है वह अनुमान है। इस अनुमानका ऐसा लक्षण कहा है " साध्याविनाभुवो लिङ्गात् इत्यादि । साध्य के साथ अविनाभावी लिङ्ग से जो साध्यका निय्यायक ज्ञान होता है, वह अनुमान है यह अनुमान अभ्रान्त होने से समक्ष प्रत्यक्षकी तरह प्रमाण माना गया है, अनुमान ज्ञान यद्यपि हेतु से जनित होता है परन्तु उसे जो यहां हेतुरूप कहा गया है वह उपचार से कहा गया है
" ओवम्भे " गवय (रोग) के समान यह गाय है ऐसी साइप प्रतिपत्ति-समानताका ज्ञान जिससे होता है वह उपमान प्रमाण है सोही कहा है ।
" गां दृष्ट्वाऽमरण्ये " इत्यादि । कोई मनुष्य गायको देखकर जंगल में गया, वहां उसने 'गवण' रोझ को देखा, तो देखकर उसने विचार
भने व्याप्सिना અનુમાનનું નીચે त्याहि- साध्यनी
छे. " अणुमाणे " अनुभान - सिंगदर्शन ( लक्षशुनुं दर्शन ) સ્મરણુ બાદ જે જ્ઞાન થાય છે તેનું નામ અનુમાન છે. તે प्रभाणे सक्षषु ४ह्यु ं छे- “ साध्याविनाभुवो लिङ्गात् " સાથે અવિનાભાવી લિંગથી જે સા"નું નિશ્ચયાત્મક જ્ઞાન થાય છે તે અનુમાન છે. આ અનુમાન અભ્રાન્ત હાવાથી સમક્ષ જોઇલે પ્રત્યક્ષની જેમ પ્રમાણભૂત માનવામાં આવ્યુ છે, અનુમાન જ્ઞાન જો કે હેતુનિત હાય છે, પરન્તુ તેનેઅહી‘ જે હેતુરૂપ કહેવામાં આવ્યુ' છે તે ઉપચારની અપેક્ષાએ-ઔપચારિક રીતે કહ્યું છે
" ओवम्मे " अपमानप्रमाणु – “ भी गाय राञ नेवी छे " એવી સાદણ્ય પ્રતિપત્તિ-સમાનતાનું જ્ઞાન જેના દ્વારા થાય છે તે પ્રમાણુને ઉપમાન પ્રમાણ કહે છે. એ જ वात "र्गा वाऽयमरण्ये " इत्यादि गाथा द्वारा મકટ કરી છે. કોઇ એક માણસ ગાયને તેઈ ને જ ગલમાં ગયા. ત્યાં તેણે