________________
सुंधा टीकास्था०४३०३ सू०४३ अधऊर्ध्वलोकगतान्धकारोद्योतनिरूपणम् २५९
अनन्तरं रज्जुपदेन क्षेत्रगणितमुक्तमिति क्षेत्रसम्बन्धाश्लोकलक्षणक्षेत्रस्य विधा विभस्तस्यान्धकारोद्योतावाश्रित्य सूत्रत्रयेण निरूपणामाह
मूलम्-अहोलोगे णं चत्तारि अंधगारं करेंत, तं जहां-- नरगा १, णेरया २, पावाइं कम्माई ३, असुभा पोग्गला ४ (१)
तिरियलोगे णं चत्तारि उज्जोयं करोति, तं जहा--चंदा १, सूरा २, मणी ३, जोई ४। (२)
उड्डलोगे चत्तारि उज्जोयं करेंत, तं जहा- देवा १, देवीओ २, विमाणा ३, आभरणा ४। (३) । सू० ४३ ॥ - छाया-अधोलोके खलु चत्वारि अन्धकारं कुर्वन्ति, तद्यथा-नरकाः १, नैरयिकाः २, पापानि कर्माणि ३, अशुभाः पुद्गलाः ४। (१) ।
तियग्लोके खलु चत्वारि उधोतं कुर्वन्ति, तद्यथा-चन्द्राः १, सूर्याः २, मणयः ३, ज्योतिः ४। (२)।
ऊर्ध्वलोके खलु चलारि उद्योतं कुर्वन्ति, तद्यथा-देवाः १, देव्यः २, विमानानि ३, आमरणानि ४। (३) ॥ सू० ४३ ॥
टीका-" अहोलोगे णं " इत्यादि-अधोलोके-अधोगस्थितलोके 'खलु'. वक्यिालङ्कारे, चत्वारि वस्तूनि अनुपदं वक्ष्यमाणानि अन्धकारं कुर्वन्ति, तद्यथानाम विभजनहै। मिश्र व्ययहार आदि अनेक प्रकारका व्यवहार गणित है रस्सी आदिसे नापने रूप जो गणितहै वह रज्जु गणितहै तथा रा. शिक एवं पञ्चराशिक आदि रूप जो गणितहै वह राशि गणितहै।सू०४२॥
रज्जुपदसे जो क्षेत्र गणित कहा गया है सो क्षेत्रके सम्बन्धसे तीन प्रकारसे विभक्त लोकरूप क्षेत्रके अन्धकार और उद्योतको लेकर अब सूत्रकार तीन सूत्रोंसे निरूपण करते हैंપટ્ટી આદિ વડે માપવા રૂપ જે ગણિત છે તેનું નામ રજજુ ગણિત છે. ચેર શિક, પંચરાશિક આદિ રૂપ જે ગણિત છે તેનું નામ રાશિગણિત છે સૂ.૪રા.
રજુપદ દ્વારા જે ક્ષેત્ર ગણિતનું કથન કરવામાં આવ્યું છે, તે ક્ષેત્રના સંબંધને અનુલક્ષીને હવે સૂત્રકાર ત્રણે લેકરૂપ ક્ષેત્રના અંધકાર અને ઉદ્યોતનું નિરૂપણ કરવા નિમિત્ત ત્રણે સૂત્રેાનું કથન કરે છે