________________
सुँधाटीका स्थां०४ उ०१ सू०४३ अधऊर्ध्वलोकगतान्धकारोयो निरूपणम् २६१ " तिरियलोगे णं " इत्यादि - तिर्यग्लो के ' खलु ' प्राग्वत्, चत्वारि वस्तूनि उद्योतं - प्रकाशं कुर्वन्ति, तद्यथा - चन्द्रः १, सूर्याः २, मणयः चन्द्रकान्तसूर्यकान्तादयः ३, ज्योतिः - वह्निः ४ एते चत्वारस्तिर्यग्लोकप्रकाशं कुर्वन्ति, अन्धकारनाशकत्वात् । (२)
"
1
" उडूंलोगे णं " इत्यादि -- ऊर्ध्वलोके चत्वारि वस्तूनि उद्योतं - प्रकाश कुर्वन्ति, तद्यथा - देवाः, तेजसशरीरत्वात् तथा देव्यश्व प्रकाशं कुर्वन्ति तथाविमानानि - सौधर्मेश नादीनां देवानां तथा आमरणानि - मणिरचितालङ्काराः, एतानि चत्वारि वस्तूनि ऊर्ध्वलोके प्रकाशं कुर्वन्ति ॥ सु० ४३ ॥
इति श्री विश्वविख्यात - जगद्वल्लभ - प्रसिद्धवाचक - पञ्चदशभाषाकलितललितकलापालापक-मविशुद्ध गद्यपद्यनेकग्रन्थ निर्माषक - वादिमानमर्दक - श्रीशाहू छत्रपति कोल्हापुर राजमदत्त 'जैनशास्त्राचार्य पदभूषित - कोल्हापु रराजगुरु बालब्रह्मचारि- जैनाचार्य -- जैनधर्म दिवाकर-पूज्यश्री -- घासीलालवतिविरचितायां ' स्थानाङ्गसूत्रस्य ' सुधाख्यायां व्याख्यां चतुर्थस्थानस्य तृतीयोद्देशः समाप्तः ||४-३।।
"
" तिरियलोगेणं " इत्यादि - तिर्यग्लोक में ये चार वस्तुए प्रकाश करती हैं जैसे - चन्द्रमा १ सूर्य २ चन्द्रकान्त, सूर्यकान्त आदि मणि ३ और ज्योति अग्नि४ ये सब अन्धकारनाशक हैं इसलिये ये तिर्यग्लोक में प्रकाश प्रदान करती हैं ।
66
'उडलोगेणं " इत्यादि - ऊर्ध्वलोक में ये चार वस्तुएँ प्रकाश करती -हैं जैसे तैजस शरीर वाले होनेसे देव १ देवियां २ सौधर्म ईशान आदि देवोंके विमान और मणिरचित अलङ्कार || सू०४३ ॥
श्री जैनाचार्य श्री घासीलालजी महाराज रचित " स्थानोङ्गसूत्र " की सुधा नामकी व्याख्या के चौथे स्थानका तीसरा उद्देशा समाप्त ४-३ ॥
" तिरियलोगेण " त्याहि तिर्यग्भां मा यार वस्तुमा अाश रे छे. (1) शुन्द्रमा, (२) सूर्य, (3) यन्द्रअन्त, सूर्य अन्त आदि भषि भने (४) અગ્નિની Àાતિ આ ચાર વસ્તુઓ અંધકારના નાશ કરીને તિય ગ્લાકમાં પ્રકાશ પ્રદાન કરે છે.
"C
उढलोगेणं ” ४त्याहि—– सोभां आ यार वस्तुओ प्रकाश रे छे--(१) हेवा, अरथ तेथे तेन्स्वी शरीरवाजा होय छे (२) देवीओ।, (3) સૌધર્મ, ઇશાન આદિ દેવોનાં વિમાનેા અને (૪) મણિરચિત અલકારે. સૂ ૪૩મા જૈનાચ શ્રી ઘાસીલાલજી મહારાજે રચેલા “ સ્થાનાંગ સૂત્ર”ની સુધા નામની વ્યાખ્યાના ચેાથા સ્થાનના ત્રીને ઉદ્દેશ સમાસ ૫ ૪-૩ lu