________________
२१२
स्थानागपत्रे मनेकप्रकारेण साध्ययोधनस्वरूपं ज्ञातमुपाधिभेदात् चतुर्विधं भवति “आह. रण" मित्यादि । तत्र आ-समन्तात् हीयते प्रतीतिपथमानीयते अज्ञातः साध्य. रूपोऽर्थाऽने नेत्याहरणम् अर्थाद् यत्र स्थले समुदित एच दाष्टान्तिकोऽर्थः प्राप्यते तदाहरणम् यथा-पापे कालसोकरिकस्येवेति १॥ द्वितीयभेदमाह-'आहरणतद्देसे' इति । ' आहरणतदेस' इति । तस्याहरणार्थस्य देशस्तद्देशः सत्व असौ आहरणं चेत्युपचाराद् आढरगतदोप इति, अत्र प्राकृतत्वातारणपदस्य पूर्वनिपातः। अत्रायमभिसन्धिः यत्र दृष्टार्थस्य केनरावयवेन दार्टान्तिकार्थस्योपनयनं क्रियते तद्देशोदाहरणम् यथा चन्द्र इव मुखमिति, अत्र हि दार्टान्ते चन्द्रे वहवो धर्माः सन्ति तेभ्य एकस्यैव सौम्यत्वस्य मुखे उपनयनं न वायामविष्कम्भादीनामित्येकदेशेनैनोपनय इति २। तृतीयभेदमाह-" आहरणत. बोधक स्वरूपवाला ज्ञात उपाधि भेदसे चार प्रकारका प्रकट किया गया है-जिसके द्वारा अज्ञात साध्यरूप अर्थ अच्छी तरहले प्रतीति मार्ग में लाया जाता है वह आहरण ज्ञात है अर्थात् जिस स्थल में समुदितही हाष्टान्तिकका अर्थ प्राप्त किया जाता है वह आहरण ज्ञात है जैसे पापमें कालसौकरिकका समुदित संपूर्ण अर्थ प्राप्त हो जाता है । जिसमें दृष्टान्तार्थके एकही अवयवसे दाटोन्तिक अर्धका उपनयन किया जाता है वह आहरणतद्देश ज्ञात है जैसे-" चन्द्र इव सुखम् " सुख चंद्रमाके समान है यहां दृष्टान्त चंद्र में यद्यपि अनेक धर्म हैं परन्तु उनमें से एक सौम्य धर्मकाही सुख में उपनयन आरोप किया गया है आयाम वि. कम्भ (लंबाई चौडाई) आदि धर्मो का नहीं, इस तरह दान्तिके एक देशसे जो उपनयन होता है वह तद्देशाहरण-आहरणतद्देश ज्ञात है। ક્ષાએ ચાર પ્રકારનું કહ્યું છે–જેના દ્વારા અજ્ઞાત સાધ્ય રૂપ અર્થની સારી રીતે પ્રતીતિ કરાવાય છે, તેને આહરણ જ્ઞાત કહે છે. એટલે જે સ્થળે સમુદિત જ દાબ્દન્તિકને અર્થ પ્રાપ્ત કરવામાં આવે છે, એવા દૃષ્ટાન્તને આહરણ જ્ઞાત કહે છે. જેમકે પાપમાં કાલસૌકરિકનો સમુદિત સંપૂર્ણ અર્થે પ્રાપ્ત થઈ જાય છે. જેમાં દષ્ટાર્થના એક જ અવયવથી રાષ્ટ્રતિક અર્થ નું ઉપનયન (આપણ) કરવામાં આવે છે તેનું નામ “આહરણતદેશ જ્ઞાત” છે रेम है-" चन्द्र इव मुखम् " " भुम यन्द्रना समान छ." मडा यन्द्रमा અનેક ગુણો હોવા છતાં પણ તેમાંથી એક માત્ર સૌમ્ય ગુણનું જ મુખમાં उपनयन (मारे।५४) ४२वामा माव्युछे-यन्द्रनी CHS, ५७, विस्तार અદિનું સુખમાં આરોપણ કરવામાં આવ્યું નથી. આ રીતે દાર્ટીન્તના એક દેશ (અંશ)થી જે ઉપનયન થાય છે તેને શાહરણ (આહરણતદેશ) કહે છે.