________________
सुघटी स्था ४ उ. ३ सू ४९ इष्टान्तमेदनिरूपणम्
२१३
दोस " इति । तरयाहरणस्य साक्षात्सम्बन्धी दोपस्तद्दोषः स चासौ आहरणं चेति आदरणवद्दशेषः, इहापि प्राकृतत्वादेवहरणस्य पूर्वनिपातः । यद्वा तस्यआहरणस्य दोषो यस्मिन् तत्तथा आहरणतदोष इति । अयमाशयः - यत् साध्यविकलत्वादि दोष दुष्टं तत्-तदोपाहरणम् यथा नित्यः शब्दः अमूर्तत्वात् घटवदित्यत्र दृष्टान्ते नित्यत्वममूर्तत्वं च नास्तीति साध्यसाधन वैकल्यं नाम दृष्टान्तदोषः । अथवा साध्यसिद्धिं संपादयन् दोषान्तरमप्युपनयति तदपि तद्दोपाहरणमेव यथा" वरं कूपशताद्वापी, वरं वापीशतात् क्रतुः ।
वरं क्रतुशतात्पुत्रः, सत्यं पुत्रशताद्वरम् " ||१|| इति लोकोक्तिः,
39
इसका तात्पर्य ऐसा है जो ज्ञात उदाहरण साध्य विकल आदि दोन से दुष्ट होता है वह उदाहरणमदोष-तदोषाहरण ज्ञात है जैसे- " नित्यः शब्दः अमूर्तस्वात् घटवत् " यहां " घट यह ज्ञात है इसमें नित्यत्वरूप साध्य और असूर्तत्वरूप साधन ये दोनों नहीं पाये जाते क्योंकि घट कार्य होने से अनित्य है और पौद्गलिक होने से वह मूर्त है । इस तरह यह घट दृष्टान्त-ज्ञान-साध्य और साधन दोनोंसे विकल (हीन) है साय साधनसे विकल (हीन) होना यह दृष्टान्तका दोष है । इस दृष्टान्त दोषवाला घट है, अतः यह घट ज्ञात तद्दोषाहरण भेदवाला है । अथवा - जो ज्ञात साध्य सिद्धिको करता हुआ भी दोषान्तर में साध्यसिद्धि कर देना है वह भी तदोपाहरण ज्ञात है जैसे- " वरं कूपशताद्वापी " इत्यादि । यह लोकोक्ति है इस कथन से श्रोताओंके मन में
८
હવે આહરણતદોષ ( તદ્દોષાહરણુ-તદ્દોષ ઉઢાહરણ)ના ભાવાર્થ પ્રકટ કરવામાં આવે છે—જે જ્ઞાત-ઉદાહરણ સાધ્યવિકલ આદિ દેખાથી દુષ્ટ (દુષિત) હાય છે તેનુ નામ तद्दोषाडुरण ज्ञात' छे म " नित्यः शब्दः अमूर्त स्वात् घटवत् " सही " घट" से ज्ञात (उढाडेर) छे तेसां नित्यत्व ३५ સાધ્ય અને અમૃત રૂપ સાધન એ અન્નેને સદ્ભાવ દેખાતા નથી, કારણુ કે ઘટ કાર્ય રૂપ હાવાથી અનિત્ય નથી અને પૌદ્ગુગલિક હાવાથી મૂર્ત પણ નથી. આ રીતે ઘટતુ દૃષ્ટાન્ત સાધ્ય અને સાધન મન્નેથી રહિત છે. સામ્ય અને સાધનથી વિકલ (હીન) હેવુ' એજ દૃષ્ટાન્તને દોષ ગણાય છે. આ પ્રકારના દૃષ્ટાન્ત દોષવાળા ઘટ (ઘડા) છે. તેથી આ ઘટનું દૃષ્ટાન્ત તવેષાહરણુ (આહરણુતોષ) ભેદવાળુ ગણાય છે
અથવા જે જ્ઞાત (દૃષ્ટાન્ત) સાયસિદ્ધિ કરતુ' થયું. પશુ દોષાન્તરમાં સાધ્યસિદ્ધિ કરી નાખે છે તેને પશુ તદ્દોષાહરણ સાત કહે છે. જેમકે