________________
२०२
स्थानास्त्रे स्मज्ञेयत्वं प्रतिपादयितुमाह
मूलम्-चत्तारि इंदियत्था पुट्ठा वेदति, तं जहा सोइंदियत्थे १, पाणिदियत्थे २, जिभिदियत्थे ३, फालिंदियत्थे ४। सू०३९॥
छाया--चत्वार इन्द्रियार्थाः स्पृष्टा वेद्यन्ते, तद्यथा-श्रोत्रेन्द्रियार्थः १, घ्राणेन्द्रियार्थः २, जिह्वेन्द्रियार्थः ३, स्पर्शेन्द्रियार्थः ४। ॥ सु० ३९ ॥
टीका--" चत्तारि इंदियत्था" इत्यादि-चत्वारः-चतुःसंख्यका इन्द्रियार्था:इन्द्रियैरय॑न्ते-खविषयीक्रियन्त इतीन्द्रियार्थाः = शब्दादयः स्पृष्टाः - इन्द्रियैः सम्बद्धाः सन्तो वेद्यन्ते-आत्मना ज्ञायन्ते, ते के चत्वार इत्याह-" तद्यथे"त्यादि-श्रोत्रेन्द्रियार्थः-श्रवणेन्द्रियगोचरः शब्दः १, घाणेन्द्रियार्थः घाणेन्द्रियगो___ पृथिव्यादिक चारोंका सूक्ष्म शरीर चक्षु इन्द्रिय द्वारा ग्राह्य नहीं होता है ऐसा कहकर अव सूत्रकार इन्द्रिय प्रस्तावको लेकर ऐसा कथन करते हैं कि श्रोत्रादिक चार इन्द्रियां ही प्राप्तार्थ प्रकाशक होती हैं अन्य नहीं-"चत्तारि इंदियस्था पुट्ठा वेदेति" इत्यादि सूत्र ३९ ॥ ___ चार इन्द्रियों के विषय इन्द्रियोंके साथ स्पृष्ट होकर जाते हैं वे इम प्रकार से हैं-एक प्रोत्रेन्द्रियार्थ १, दूसरा घ्राणेन्द्रियार्थ २, तीसरा जिहेन्द्रियार्थ और चौथा स्पर्शनेन्द्रियार्थ ४ ____ इन्द्रियों द्वारा जो अपने विषयभूत बनाये जाते हैं वे इन्द्रियार्थ हैं ऐसे ये इन्द्रियार्थ शब्दादि रूप होते हैं। ये शब्दादिक विषय जब इन्द्रियों के साथ सम्बद्ध होते हैं तभी आत्मा जाने जाते हैं-शब्द श्रव. णेन्द्रिय गोचर होनेसे श्रोत्रेन्द्रियार्थ (श्रोत्रेन्द्रियका विषय)है गन्ध घाणेन्द्रिय
પૃથ્વીકાય આદિ પૂર્વોક્ત ચારનાં સૂમ શરીર ચક્ષુઈન્દ્રિય દ્વારા ગ્રાહ હેતા નથી, આ પ્રકારનું કથન કરીને હવે સૂત્રકાર ઈન્દ્રિય–પ્રસ્તાવને અનુલક્ષીને એવું કામ કરે છે કે શ્રોત્રાદિક ચાર ઇન્દ્રિયો જ પ્રાપ્તાર્થ પ્રકાશક डाय छे-अन्य ती नथी-" चत्तारि इंदियत्था पुरा वेदे ति"-(सू 3८)
ચાર ઈન્દ્રિયોના વિષય ઈન્દ્રિયની સાથે પ્રુષ્ટ થઈને ગ્રાહ્ય થાય છે, ते या२ विषयो नीय प्रभाव छ-(१) श्रोत्रन्द्रियाः , (२) प्राणेन्द्रियार्थ (3) જિન્દ્રિયાઈ અને (૪) સ્પર્શનેન્દ્રિયાર્થ.
ઈન્દ્રિ દ્વારા જેને પિતાના વિષયભૂત ગ્રાહ્ય બનાવવામાં આવે છે તેમને ઈન્દ્રિયાઈ કહે છે તે ઇન્દ્રિયાર્થ શાદિ રૂપ હોય છે, તે શબ્દાદિક વિષય જ્યારે ઈન્દ્રિયોની સાથે સંબદ્ધ થાય છે ત્યારે જ આત્મા દ્વારા જાણી શકાય છે. શબ્દ શ્રવણેન્દ્રિય ગોયર હોવાથી શ્રોત્રેન્દ્રિયાર્થ રૂપ છે. ગન્ધ ધ્રાણેન્દ્રિય