________________
सुधाटीका स्था०४३०३ सू०३९ पृथिव्यादिवतुर्गा सूक्ष्मशरीरस्यादृश्यत्यनि० २०३ चरो गन्धः २, निहन्द्रियार्थः-रसनेन्द्रियगोचरो रसः ३, स्पर्शेन्द्रियार्थः त्वगि न्द्रियगोचरः स्पर्शः ४, एते चत्वार इन्द्रियार्थाः श्रोत्रादीन्द्रियसम्बद्धा आत्मना ज्ञायन्ते । चक्षुमनोभ्यां त्वष्टा एवार्था आत्मना वेद्यन्त इति " चत्तारि' इत्युक्तम् । उक्तं च--
"पुट्ट सुणेइ .सई, रूवं पुण पासइ अपुठं तु ।
___गंध रसं च फासं, बद्धपुष्ठं वियागरे । १।" छाया-" स्पृष्टं शणोति शब्द, रूप पुनः पश्यत्यस्पृष्टं तु ।
गन्धं रसं च स्पर्श, बद्धस्पृष्टं व्याकुर्यात् । १।” इति, ०३९॥ पूर्व जीव-पुद्गलयोरिन्द्रियद्वारेण ग्राह्यग्राहकभाव उक्तः, सरपति तयोर्गतिधर्म प्रदर्शयितुमाह
मूलम्-चउहि ठाणेहिं जीवा य पोरगला य णो संचायति बहिया लोगंता गमणयाए, तं जहा-गइअभावणं १, णिरुवरगहयाए २, लुक्खयाए ३, लोगाणुभावेणं ४॥सू० ४०॥ गोचर होनेसे घ्राणेन्द्रियार्थहै, रस रसनेन्द्रिय गोचर होने से जिह्वेन्द्रियार्थ है,और त्वगिन्द्रिय गोचर होनेले स्पर्श, स्पर्शन्द्रियार्थहैं । ये चार ही-शब्द, गन्ध, रस और स्पर्शही श्रोत्रादीन्द्रियोंके साथ सम्बद्ध होने पर आत्मा द्वारा जाने जाते हैं चक्षु इन्द्रिय और मन इनके द्वारा अपने विषयभूत पदार्थ अपृष्ट हुए ही जाने जाते हैं। अतः " चत्तारि" ऐसा कहा गया है । उक्तं च-" पुढे सुइ सई ” इत्यादि । सूत्र ३९ ॥
इस प्रकारसे जीव और पुदगलका ग्राह्य ग्राहक भाव कहकर अब सूत्रकार इनके गति धर्मकी प्ररूपणा करते हैंગોચર હોવાથી ઘણેન્દ્રિયાઈ રૂપ છે. રસ (સ્વાદ) રસનેન્દ્રિય ગોચર હોવાથી જિહૂન્દ્રિયાઈ રૂપ છે અને સ્પર્શ સ્પર્શેન્દ્રિય ગોચર હોવાથી સ્પર્શેન્દ્રિયાઈ રૂપ છે. આ ચાર જ-એટલે કે શબ્દ, ગંધ, રસ અને સ્પર્શ જ શ્રોત્રેન્દ્રિય આદિની સાથે સંબદ્ધ થાય ત્યારે જ આત્મા દ્વારા જાણી શકાય છે ચક્ષુઈન્દ્રિય અને મન, આ બેની સાથે પૃષ્ટ થયા વિના જ-અસ્પૃષ્ટ રહીને એમના વિષયभूत पहानि तमना ! ती २४य छे. यु ५५ छ ४-" पुढं सुणेई सहं "त्यादि । सू. ३८॥
આ પ્રકારે જીવ અને પુદ્ગલને ગ્રાહ્ય ગ્રાહક ભાવ પ્રકટ કરીને હવે સૂત્રકાર તેમના ગતિ ધર્મની પ્રરૂ પણ કરે છે –