________________
सुधा टीका स्था०४३०३ सू० ३५ शरी शरहितं च पूर्वोक्तमेव यदि स्थानं भवेत् तदेवाऽऽश्रयणीयमिति तृतीया । ३ । तथा यत् स्थानम् आकुञ्चनप्रसारणादिक्रियाया अयोग्यं कुडयावालम्बनरहितं चक्र मणावकाशरहितं च सत् अचित्तमेषणीयं च भवेत्तदाऽश्रयणीयमिति चतुर्थी । ४। (४) इति । मू. ३४॥
अनन्तरं शरोरचेष्टानिरोध उक्त इति शरीरप्रस्तावादिदं सूत्रद्वयमाह___ मूलम्-चत्तारि सरीरगा जीवफुडा पण्णत्ता, तं जहावेउविए १, आहारए २, तेयए ३, कम्मए ४ । (१)
चत्तारि सरीरमा कम्मुम्मीसगा पण्णता, तं जहा--ओरालिए १, वेउविए २, आहारए ३, तेउए । (२) ॥ सू० ३५॥ ___ छाया-चत्वारि शरीरकाणि जीवसृष्टानि प्रज्ञप्तानि, तद्यथा-वैक्रियम् १, आहारकं २, तैजसं ३, कार्मणम् ।। (१) मेरे द्वारा आश्रयणीय होगा ऐसी यह तृतीय स्थानप्रतिमा है ३ तथा जो स्थान आकुश्चन प्रसारण आदि क्रिया के अयोग्य होगा कुड्यादि रूप आलम्बनसे रहित होगा एवं चंक्रमणावकाशसे रहित होगा अचित्त
और एषणीय होगा तब वह मेरे द्वारा आश्रयणीय होगा ऐसी यह चतुर्थी स्थान प्रतिमा है । सू० ३४ ॥
अब सूत्रकार शरीरको लेकर दो सूत्र कहते हैं"चत्तारि सरीरगा पण्णत्ता' इत्यादि सूत्र ३५ ।।
चार शरीर जीवस्पृष्ट कहे गये हैं-जैसे-वैक्रिय १ आहारक २ तैजस ३ और कामण ४ (१) હશે તે જ તે મારા દ્વારા આશ્રણય થશે. આ બીજી સ્થાનપ્રતિમા સમજવી. (૩) જે પૂર્વોક્ત સ્થાન દીવાલ આદિ અવલંબન (આધાર)થી રહિત હશે અને ચંક્રમણવકાશથી રહિત હશે તે જ મારા દ્વારા આશ્રણય થશે આ ત્રીજી સ્થાન પ્રતિમા સમજવી. (૪) જે પૂર્વોક્ત સ્થાવ આકુંચન પ્રસરણે આદિ ક્રિયાએને માટે અગ્ય હશે, દીવાલ આદિ રૂપ અવલંબનથી રહિત હશે અને ચંક્રમણાવકાશથી રહિત હશે, અચિત્ત અને એષણીય હશે, તે તે મારા દ્વારા આશ્રયણીય થશે આ ચોથી સ્થાનપ્રતિમા સમજવી. | સૂ ૩૪
હવે સૂત્રકાર શરીર વિષયક બે સૂત્રોનું કથન કરે છે – " चत्तारि सरोरगा पणत्तो " छत्याह-सू ३५
नायनां यार शरी२ १२Yष्ट ४i -(१) वश्य, (२) मा२४, (3) तस भने (४) मधु ॥१॥