________________
स्थामा सू
चतुर्भिरकायैरुपपद्यमानैर्लोकः स्पृष्टः प्रज्ञप्तः, तद्यथा - पृथिवीकायिकः १, अकायिकेः २, वायुकायिकैः ३, वनस्पतिकायिकैः ४ । ( २ ) ॥ सू० ३६ ॥ ." टीका - " चउहिँ अत्थिकाएहिं " इत्यादि - चतुर्भिः अस्तिकायः लोकः स्पृष्टः- प्रतिप्रदेशं व्याप्तः प्रज्ञप्तः, तद्यथा - ' धर्मास्तिकायेने "त्यादि । (१) " चहिं वायरकाहिं " इत्यादि चतुर्भिः वादरकायैः उपपद्यमानैर्जीवः लोकः स्पृष्टः - व्याप्तः प्रज्ञप्तः, तद्यथा - पृथिवीकायिकैः १, अप्कायिकैः २, वायुकायिकैः ३, वनस्पतिकायिकैः ४ अयं भावः - बादरा हि पृथिव्यन्यायुवनस्प तयः सर्वतो लोकादुद्धृत्य पृथिव्यादि - घनोदध्यादि-घनवातवलयादि घनोदध्यादिषु स्वकीयस्त्र की ये पूत्पत्तिस्थानेष्वन्यतरगत्या समुत्पद्यमाना अपर्याप्तकावस्थायामवित्वात् सकललोकं स्पृशन्ति, ते पुनः पर्याप्ता वादरतेजस्कायिकाखसाध लोकासंख्येयभागमेव स्पृशन्ति, उक्तं च प्रज्ञापनायाम् - " एत्थ णं बादरपुढवि. काइयाणं पज्जत्तगाणं ठाणा पण्णत्ता, उववारणं लोयस्स असंखेज्जइभागे " | उत्पद्यमानं बार बार कार्योंसे यह लोक स्पृष्ट कहा गया है, जैसे पृथिवी कायिकों से अष्कायिकों से वायुकायिकों से और वनस्पतिकायिकों से । इनमें प्रथम सूत्रका अभिप्राय तो स्पष्ट है द्वितीय सूत्रका अभिप्राय ऐसा है - वादकायिक पृथिवी, अप्, वायु, और वनस्पति जीव समस्त लोगसे उद्वर्तना करके पृथिवी आदिकों में घनोदध्यादि चातवलयादिकों में अपने २ उत्पत्तिस्थानों में किसी एक गतिसे उत्पन्न होते हुए अपर्याप्तावस्था में अति बहुत होनेसे सर्व लोककी स्पर्शना करते हैं और जो पर्याप्त बादर तेजस्कायिक जीव हैं वे और त्रस जीव लोकके असंख्यात भागकोही स्पर्श करते हैं । उक्तं प्रज्ञापनायाम् प्रज्ञापना सूत्रमें कहा है- "एत्थ णं बादरपुढविकाइयाणं पज्जन्तगाणं ठाणा पण्णत्ता, उब
!
---
ઉત્પદ્યમાન ચાર ખાદર કાર્યાથી આલેાક પૃષ્ટ કહ્યો છે—(૧) પૃથ્વી श्रथिथी, (२) मधूमायाथी, (3) वायुअयि मेथी मने (४) वनस्पतिप्रयि अथी. આ એ સૂત્રેામાંથી પહેલા સુત્રને ભાવાથ તે સુગમ છે. બીજા સૂત્રને ભાવાર્થ નીચે પ્રમાણે છે—માદરકાયિક પૃથ્વીકાય, અસૂકાય, વાયુકાય અને વનસ્પતિકાય જીવે સમસ્ત લેાકમાંથી ઉદ્ધૃતના કરીને પૃથ્વી આફ્રિકામાં ધનદધિ આદિ વાતવલયામાં પેાત પેાતાના ઉત્પત્તિ સ્થાનામાં કોઇ એક ગતિમાં ઉત્પન્ન થઈને અપર્યાપ્તાવસ્થામાં ઘણા વધારે હાવાથી સર્વ લાકની સ્પર્શના કરે છે. અને જે પર્યાપ્ત ખ દર તેજસ્સાયિક જીવે છે તેએ અને ત્રસજીવા લાકના અસંખ્યાતમાં ભાગના સ્પર્શ કરે છે. પ્રજ્ઞાપનાસૂત્રમાં કહ્યુ છે કે
"
एत्थण वादरपुढविकाइयाणं पज्जत्तगाण ठाणा पण्णत्ता, उववाएणं लोगस्स असं